SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे घ्राणं तद्वदनारविंदसरसा मोदाय चोत्कंठते पंचाक्षव्यसनाय पंच हि शराःपंचेषुणा स्वीकृताः ॥११॥ (प्रकाशं ) वत्स लक्ष्मण । लक्ष्मणः-आज्ञापयत्वार्यः । रामः अनयरूपामपि यस्सतां नये धनुर्गुणारोपणमात्रशुल्कताम् । रजतृणेन क्षितिभृत्सु कौसुभं विमुह्य विक्रेतुमना ध्रुवे ध्रुवम् ॥ १२ ॥ लक्ष्मणः-आर्य त्वां प्रत्येतदेवं प्रतिभाति । कुतः । अवलुप्तभुजंगलोकनाथप्रियकांतास्तनपत्रभंगकांतेः । गरुडस्य गरोद्गराद्रीयान् वद वल्मीकभवः कियान् फणिः स्यात् ॥ १३॥ रामः-वत्स कीदृशं वा तद्धनुः । लक्ष्मणः-आर्य तत्खलु। नभश्चरभुजावलेपहलुंठनातस्करं। बलस्य तुलने तुला तुलितभूभृतो भूभृतः । निशम्य तदिदं धनुस्सुवहवो निवृत्ता नृपा विशंति मदकर्कशाः कतिपये सभाभूमिकाम् ॥१४॥ रामः--वत्स आदेशय मार्ग सभाभूमिकायाः । लक्ष्मणः-आर्य इत इतः। (उभौ परिक्रामतः) लक्ष्मणः-(पुरो विलोक्य सहासं) अहो मौग्ध्यममीषां क्षत्रबंधूनाम् । कुतः।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy