________________
पंचमोऽङ्कः।
अहं तु पुनरित्थं समर्थये । यस्य स्याद्वाहुरेकोप्यचलपरिवृढं मंदरं धर्तुमीशो
यस्य भ्रूक्षेपमानं क्षिपति जगदरिक्षत्रवित्रासदक्षम् । रामेणारोप्यमाणं सभयमिव धनुस्तेन तत्स्यादधिज्य
नोचेन स्यादधिज्यं ध्रुवमसहनसन्मानिभिर्वद्यमानैः॥८॥ (विलोक्य ) को पुनरिमौ ।
अन्योन्यमन्यूनमनोज्ञकांती सह प्रयांताविव पुष्पदंतौ। इंद्रप्रतींद्राविव चावतीर्थों
नेत्रे इव द्वे जगतां त्रयस्य ॥९॥ (निरूप्य )। सोऽयं रामः समासन्नः सीतोद्वाहो रघूद्वहः।
सोऽयं प्रतिनिधिः कांत्या लक्ष्मणः शशलक्षणः ॥१०॥ यावदिदानीमितस्तावदहं महाराजाय निर्वर्तितं नियोग निवेदयामि ।
(परिक्रम्य निष्क्रांतः)
शुद्धविष्कंभः
(ततः प्रविशति रामो लक्ष्मणश्च ) रामः-(सौत्सुक्यमात्मगतं ) अहो प्रिया हि नाम जनस्य संमोहिनी विद्या । मम हि।
तद्विंबाधरपानमीप्सितमुखं गात्रं तदाश्लेषणं श्रोत्रे तद्वचनश्रुतौ व्यसनिते नेत्रे तदालोकने ।