SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ पंचमोऽङ्कः। अहं तु पुनरित्थं समर्थये । यस्य स्याद्वाहुरेकोप्यचलपरिवृढं मंदरं धर्तुमीशो यस्य भ्रूक्षेपमानं क्षिपति जगदरिक्षत्रवित्रासदक्षम् । रामेणारोप्यमाणं सभयमिव धनुस्तेन तत्स्यादधिज्य नोचेन स्यादधिज्यं ध्रुवमसहनसन्मानिभिर्वद्यमानैः॥८॥ (विलोक्य ) को पुनरिमौ । अन्योन्यमन्यूनमनोज्ञकांती सह प्रयांताविव पुष्पदंतौ। इंद्रप्रतींद्राविव चावतीर्थों नेत्रे इव द्वे जगतां त्रयस्य ॥९॥ (निरूप्य )। सोऽयं रामः समासन्नः सीतोद्वाहो रघूद्वहः। सोऽयं प्रतिनिधिः कांत्या लक्ष्मणः शशलक्षणः ॥१०॥ यावदिदानीमितस्तावदहं महाराजाय निर्वर्तितं नियोग निवेदयामि । (परिक्रम्य निष्क्रांतः) शुद्धविष्कंभः (ततः प्रविशति रामो लक्ष्मणश्च ) रामः-(सौत्सुक्यमात्मगतं ) अहो प्रिया हि नाम जनस्य संमोहिनी विद्या । मम हि। तद्विंबाधरपानमीप्सितमुखं गात्रं तदाश्लेषणं श्रोत्रे तद्वचनश्रुतौ व्यसनिते नेत्रे तदालोकने ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy