________________
४२
मैथिलीकल्याणे
ओसणसलिसठिईहिं अत्थिअदो उत्थिअं पदंतेहिं ।
चडुलणिउज्जगेहिं गच्छियदि कच्छवेहि विअ ॥२॥ वामनः-( सहासं) हिमाणए सुटु कए उवालंभस्स पलिउवालंभे पिअसहा म हु मज्झं असूहेइ जाव दाणिं अहगे तुझे पसंसेवि सुणाह दाव ।
पावंति लइम्मि दासिआओ दिढपलिलब्भउआलपुण्णआओ। हिअअं वि सहावउण्णअंतं
सुमहंतं ण खु अस्थि अण्णआणं ॥३॥ कुब्जः -(सहासं ) साँहु पसंसि पिअसह तेण हि अहंपि तुझे पसंसिस्सं होमि।
देहाहिअउद्धपिडिआ णिहुवणचुंबिअणाहिकूविआ । अंसेसु कअग्गहत्थों
उवऊहांत खु कोहिणीअणं ॥ ४॥ वामनः-( सहासं) साहु पसंसि । उभौ--( सहासं ) अले सुसंगदं खु एअंणिउजं । कुब्जः -(उवहसेदि पसंसेदि अ कुज्जं णिउज्जोति ।) वामनः--अले दक्ख दाव अम्हालिसस्स लाअपलिवालस्स । १आसनसदृश स्थितिभिरर्थत उत्थतं पतद्भिः चटुलनिकुब्जांगैः गम्यते कच्छपैरिव । २ अहो सुष्टु कृतमुपालंभस्य प्रत्युपालंभः प्रियसखे मा खलु मह्यमसूयय यावदिदानी महं युष्मान् प्रशंसे । शृणु तावत् । प्राप्नुवंति रतौ दास्यः दृढपरिरंभमुदारपुण्यकाः । हृदयमपि स्वभावोन्नतं सुमहत्वं न खल्वस्त्यन्येषाम् । ३ साधु प्रशंसितं प्रियसखे तेन हि अहमपि युष्मान् प्रशंसितं भवामि । देहाधिकोर्ध्वपृष्ठका निधुवन• चुम्बितनाभिकूपिकाः । अंशेषु कचगृहार्थमुपगृहंति खलु कुहिनीजनं । ४ साधु प्रशंसितं । ५ अरे सुसंगतं खलु एतं निकुंज । ६ उपहसति प्रशंसति च कुब्ज निकुब्ज इति । ७ अरे पश्य तावदस्मादृशस्य राजपरिवारस्य ।