________________
द्वितीयोऽङ्कः।
wwwwww
रामः-एवमेतत् इत्थं नाम प्रत्यक्षमपि कः पर्यालोचयेत् । विदूषकः-भवं । रामः-( सस्मितं ) कोऽन्यः । विदूषकः-णे कोवि। रामः-वयस्य अलमुपालभ्य अनात्मज्ञत्वमप्युपालंभोपक्रममेव मन्मथ
व्यथायाः।
विदूषकः-विसेसदो दाव वसंते। रामः-विशेषतो रामे इति च ब्रूहि । कुतः।
शरसंधानचुम्बत्वं रामे रामासमुत्सुके।
यथा कुसुमबाणस्य न तथाऽन्यत्र जातुचित् ॥ १४ ॥ विदूषकः-सब्बोवि खु कामुओ अप्पाणं एव्वं समत्थेदि । रामः-तथा वास्तु । विदूषकः-वेअस्स दक्ख दक्ख एसो खु महुबिंदुसिहरच्छटादूसरदाए सिसिरसमाअमसंकं जणेइदाणिं सहआरो ।
रामः-सम्यगुपलक्षितं । तथाहि । मधुरसपृषतप्रवर्षिणि सुखशिशिराः समुदीक्ष्य मंजरीः । शिशिरसमयशंकयाकुला न जहति कोटरमध्यकोकिलाः ॥१५॥ यावतान् प्रतिबोधयामि । त्यजत मधु सगंधाः कोकिला निर्विशंकं तरुविटपकुटीराभ्यन्तरावासभेदम् । भजत सहचरीभिः सार्थमेतानिदीनीमुपवनसहकारानुल्लसनमंजरीकान् ॥ १६ ॥ १ भवान् । २ न कोपि । ३ विशेषतस्तावद्वसंते। ४ सर्वोपि खलु कामुक आत्मानमेव समर्थयते । ५ वयस्य पश्य पश्यैष खलु मधुबिंदुसीकरच्छटाधूसरतया शिशिरसमागमशंकां जनयतीदानी सहकारः ।