SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः। wwwwww रामः-एवमेतत् इत्थं नाम प्रत्यक्षमपि कः पर्यालोचयेत् । विदूषकः-भवं । रामः-( सस्मितं ) कोऽन्यः । विदूषकः-णे कोवि। रामः-वयस्य अलमुपालभ्य अनात्मज्ञत्वमप्युपालंभोपक्रममेव मन्मथ व्यथायाः। विदूषकः-विसेसदो दाव वसंते। रामः-विशेषतो रामे इति च ब्रूहि । कुतः। शरसंधानचुम्बत्वं रामे रामासमुत्सुके। यथा कुसुमबाणस्य न तथाऽन्यत्र जातुचित् ॥ १४ ॥ विदूषकः-सब्बोवि खु कामुओ अप्पाणं एव्वं समत्थेदि । रामः-तथा वास्तु । विदूषकः-वेअस्स दक्ख दक्ख एसो खु महुबिंदुसिहरच्छटादूसरदाए सिसिरसमाअमसंकं जणेइदाणिं सहआरो । रामः-सम्यगुपलक्षितं । तथाहि । मधुरसपृषतप्रवर्षिणि सुखशिशिराः समुदीक्ष्य मंजरीः । शिशिरसमयशंकयाकुला न जहति कोटरमध्यकोकिलाः ॥१५॥ यावतान् प्रतिबोधयामि । त्यजत मधु सगंधाः कोकिला निर्विशंकं तरुविटपकुटीराभ्यन्तरावासभेदम् । भजत सहचरीभिः सार्थमेतानिदीनीमुपवनसहकारानुल्लसनमंजरीकान् ॥ १६ ॥ १ भवान् । २ न कोपि । ३ विशेषतस्तावद्वसंते। ४ सर्वोपि खलु कामुक आत्मानमेव समर्थयते । ५ वयस्य पश्य पश्यैष खलु मधुबिंदुसीकरच्छटाधूसरतया शिशिरसमागमशंकां जनयतीदानी सहकारः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy