________________
चतुर्थोऽङ्कः।
पच्छाआए वउलवालिआए च्छाहिं गच्छेमि (तथा परिक्रम्य) सहि सो एव्व वरं चंदादओ एत्थ खु उवरि णिवडतेहिं कुसुमवाणविजयवाणेहिं विज्झेदि वउलकुसुमेहिं मे सरीरं । विनीता-(अग्रतो निर्दिश्य ) ऐअं चंदअंतधाराघरअंजाव पविसम्म सीता-सहि तह ।
(प्रविशतः) विनीता-भट्टेिदारिए एअं सव्वदो सज्जीकआससिरोवआरं णिस्संदजंतधारासहंसं चंदअंतधाराघरअं एसा अ एत्थ तमालपल्लवसज्जा । जाव इदं एव्व तुह संताओ अवणिज्जदु।
सीता-जं पिअसहि भणादि । ( उपविश्य ) हैजे विणीदे एताइ तमालदलाइ दलंतीव हिअ उम्हाअताए । विनीता-तेण हि इमाइ चंदणपल्लवरसेण सिंचेमि । (तथा करोति) सीता-हजे णिप्पीडिदं विअ चंदणपल्लवेहिं सह मे हिअअं। विनीता-जांव इमाए गंधणीहारण सिंदाए जलंदाए वीजेमि । ( तथा करोति)
सीता-हैला गंधणीहारसेअदो सिण्णं मे सरीरं ।
१ सखि स एव वरं चंद्रातपः अत्र खलूपरि निपतद्भिः कुसुमबाणविजयबाणैः विध्यते बकुलकुसुमैः मे शरीरं । २ एतच्चंद्रकांताधारागृहं यावत्प्रविशामः । ३ सखि तथा । ४ भर्तृदारिके एतत्सर्वतः सज्जीकृतं शिशिरोपचारं निष्यंदयन् यंत्रधारासहस्रं चंद्रकातधारागृहं एषा चात्र तमालपल्लवशय्या । यावदित एव तव संतापमप. नयतु । ५ यत् प्रियसखी भणति । ६ हंजे विनीते एतानि तमालदलानि दलंतीव हृदयं औष्मलतया । ७ तेन हि इदानी चंदनपल्लवरसेन सेचयामि । ८ हंजे निष्पीडितमिव चंदनपल्लवैस्सह मे हृदयं । ९ यावदनया गंधनीहारेण स्निग्धया जलाया वीजयामि । १० हला गंधनीहारसेकात् शीणे मे शरीरं ।