________________
मैथिलीकल्याणे
(ततः प्रविशति सीता विनीता चेटी च।) सीता-हंजे कोमुदीए किं साहु सज्जिअं चंदअंतधाराघरों। चेटी-किं ण सज्जीकरेइ चंदअंतधाराघरअं कोमुदीआ । विनीता-हला साहु भणि जाव तुमं गदुअ जह भट्टिदारिआ सीसवेअणं सुणिअ ण किलम्मइ भट्टिणि वसुहा जहि तहि वा विहारावदेसणिवेदणेण अणिविण्णं करेहि ।
चेटी-जे पिअसहि भणादि । ( निष्क्रांता) विनीता--इदो इदो भट्टिदारिआ ।
(उभे परिकामतः) विनीता--एंअं पमदवणं जाव पविसम्ह ।
(उभे प्रविशतः ) सीता--(विचिंत्य ) पिअँसहि किं इमो अम्हाणं उज्जोवो कदाइअमोहो आदु हिअअस्स एस मोहो ।
विनीता-भद्देदारिअं एवं णिउज्जतो मअणो भट्टिणंपि तुरिंदं तुह पाहुडिअं कुणइ।
सीता-संहि दुस्सहं खु तवइ चंदादवो जाव एअं परिहरंतिअ इमाए
सखि कौमुदिके किं साधु सज्जितं चंद्रकांताधारागृहं । २ किं न सज्जीकरोति चंद्रकांतधारागृहं कौमुदिका । ३ हला साधुभणितं यावत्त्वं गत्वा यथा भर्तृदारिका शीर्षवेदनां श्रुत्वा न क्लाम्यति भहिनी वसुधा यत्र तत्र वा विहारापदेशनिवेदनेन अनिर्विण्णां कुरु । ४ यत् प्रियसखी भगति । ५ इत इतो भर्तृदारिका । ६ एतप्रमदवनं यावत्प्रविशामः । ७ प्रियसखि किमियमस्माकद्योगः कदाचिदमोघो अथवा हृदयस्यैष मोहः । ८ भर्तृदारिकामेवं नियुजन् मदनः भर्तारमपि त्वरित तव प्राघूर्णिकं करोति । ९ सखि दुस्सहं खलु तपति चंद्रातपो यावदेनं परिहृत्य अस्याः पृच्छायाया बकुलवाटिकायाः छायां गच्छामि।