SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे (ततः प्रविशति सीता विनीता चेटी च।) सीता-हंजे कोमुदीए किं साहु सज्जिअं चंदअंतधाराघरों। चेटी-किं ण सज्जीकरेइ चंदअंतधाराघरअं कोमुदीआ । विनीता-हला साहु भणि जाव तुमं गदुअ जह भट्टिदारिआ सीसवेअणं सुणिअ ण किलम्मइ भट्टिणि वसुहा जहि तहि वा विहारावदेसणिवेदणेण अणिविण्णं करेहि । चेटी-जे पिअसहि भणादि । ( निष्क्रांता) विनीता--इदो इदो भट्टिदारिआ । (उभे परिकामतः) विनीता--एंअं पमदवणं जाव पविसम्ह । (उभे प्रविशतः ) सीता--(विचिंत्य ) पिअँसहि किं इमो अम्हाणं उज्जोवो कदाइअमोहो आदु हिअअस्स एस मोहो । विनीता-भद्देदारिअं एवं णिउज्जतो मअणो भट्टिणंपि तुरिंदं तुह पाहुडिअं कुणइ। सीता-संहि दुस्सहं खु तवइ चंदादवो जाव एअं परिहरंतिअ इमाए सखि कौमुदिके किं साधु सज्जितं चंद्रकांताधारागृहं । २ किं न सज्जीकरोति चंद्रकांतधारागृहं कौमुदिका । ३ हला साधुभणितं यावत्त्वं गत्वा यथा भर्तृदारिका शीर्षवेदनां श्रुत्वा न क्लाम्यति भहिनी वसुधा यत्र तत्र वा विहारापदेशनिवेदनेन अनिर्विण्णां कुरु । ४ यत् प्रियसखी भगति । ५ इत इतो भर्तृदारिका । ६ एतप्रमदवनं यावत्प्रविशामः । ७ प्रियसखि किमियमस्माकद्योगः कदाचिदमोघो अथवा हृदयस्यैष मोहः । ८ भर्तृदारिकामेवं नियुजन् मदनः भर्तारमपि त्वरित तव प्राघूर्णिकं करोति । ९ सखि दुस्सहं खलु तपति चंद्रातपो यावदेनं परिहृत्य अस्याः पृच्छायाया बकुलवाटिकायाः छायां गच्छामि।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy