________________
द्वितीयोऽङ्कः ।
२९
विदूषकः--ऐसो खु सो संतिकम्माणि भूदुप्पादो येण सिसिरोवआरो व्व संतापुत्थिए हेदू।
रामः-वयस्य यत्सत्यमसौ शिशिरोपचारः शिरोपचारस्तेन मे शिरोवेदनामापादयति । तथाहि ।
ऊष्मनिष्पादने सोष्मा स्वरमंगेष्वसौ मम ।
शैत्यापादनकृत्ये तु शीतला शीतलक्रिया ॥ २४ ॥ विदूषकः-सव्वं कअं सिसिरकम्मं जं जं मए जाणेअदि किं दाणि करिस्सं।
रामः--
किं किं दुःशिशिरक्रियाव्यतिकरैरायासयस्यधनः क्षोण्यां रूषय पुष्पतल्परचनां रंभादलं पारय । छित्वा विक्षिप दिक्षु मंच चुदुकैराच्छिद्य मुक्तागुणान्
हस्ताभ्यां चमदाननिर्दयमनाः मुग्धा मृणालीलताः॥२५॥ विदूषकः-साहु णियुत्तं सिसिरकम्मं वअस्स एआरिसंपि सिसिरकम्म ण दे सिसिरोवआरबुद्धिं जणेअत्ति अच्चाहिदं । रामः- (किंचिदात्मानमवस्थाप्य )
क्व विषयेषु विवेकसहं मनः स्मृतिविमोहजड़ाः क च कामिनः। वदसि मह्यमनात्मवते कथं
कथय तुभ्यमविप्लतचेतसे ॥ २६ ॥ विदूषकः-वअस्स किं अण्णं सिसिरकम्मं करिस्सं ।
१ एषः खलु स शांतिकर्मणि भूतोत्पातः येन शिशिरोपचारयेव संतापोत्पत्त्यै हेतुः । २ सर्व कृतं शिशिरकर्म यद्यद् मया ज्ञायते किमिदानीं करिष्ये । ३ साधुनियुक्त शिशिरकर्म वयस्यैतादृशमपि शिशिरकर्म न ते शिशिरोपचारबुद्धिं जनयतीत्यत्याहितं । ४ वयस्य किमन्यच्छिशिरकम करिष्ये ।