SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १४ मैथिलीकल्याणे सीता-( सविषादमात्मगतं ) अयं उण जणो सुदूरक्कंठदाए अकअदारिसभागदेओ। विनीता-भट्टदारिए किं तुम ण हि गाअसि जाव गाएहि । सीता-हज्जे अलं एतिएण दोलारोहणेण किलम्मति खु मे अंगाई। विनीता-(विनिरूप्य आत्मगतं ) मण्णे एसा अहिगअगीअत्था अप्पाणं अतहहूयं मण्णंती खिज्जइ । ता आत्थि किंवि इमाए एअंते ठिदं । ( प्रकाशं ) तेणे हि मं ओलंविअ अवरुहेहि । सीता- पिअसहि भणादि ( अवरुह्य ) हँला एहि गच्छम्म । विनीता-इंदो। (सर्वाः परिकामंति) विनीता-( अपवार्य ) भट्टिदारिए एहि कामदेवघरअं पविसिम अब्भत्थेमो तुह उक्कंठिअं। सीता-( साशंकमपवार्य) किं मैंएं उक्कंठिअं । विनीती-( अपवार्य ) किं महावि पच्छदिआदि । सीता-( आत्मगतं ) केहं गहिअभावम्हि पिअसहिए । ( अपवार्य) सहि कहं तुह पच्छदेमि । जइ अहं अप्पणा पच्छादेमि तदा खु तुह पच्छादेमि । १ अयं पुनर्जनः सुदूरोत्कंठतया अकृततादृशभागधेयः । २ भर्तृदारिके किं त्वं न हि गायसि यावदायस्व । ३ सखि अलमेतावदोलारोहणेन क्लाम्यति खलु मेंगानि । ४ मन्ये एषाधिगतगीतार्थात्मानमतथाभूतं मन्यमाना खिद्यति । तस्मादस्ति किमपि एतस्या एकांते स्थितं ।५ तेन हि मामवलंव्यावरोहतु । यत्प्रियसखी भणति। ७ सखि एहि गच्छामः । ८ इतः ९ भर्तृदारिके एहि कामदेवगृहं प्रविश्याभ्यर्थयामस्तवोत्कंठितं । १० किं मयोत्कंठितं । ११ किं ममापि प्रच्छाद्यते । १२ कथं गृहीतभावास्मि प्रियसख्या । १३ सखि कथं तव प्रच्छादयामि यदि अहं आत्मनः प्रच्छादयामि तदा खलु तव प्रच्छादयामि ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy