SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ नमः परमात्मने । अथ श्रीमद्हस्तिमल्लकविविरचितं मैथिली कल्याणं नाटकम् । एंड्रॉइ यः प्रस्तोता त्रिलोक्यां प्रतिहतविपदां संमतानां कृतीनां यं च स्तोता स्वयं च स्तुतिशतपदवी वाग्वधूवल्लभानाम् । कल्यः कल्याणभागिश्रियमनुपर मामाप्तवानाप्तरूपः सोऽयं भद्रं विधेयाद्दशरथतनयः साधु वो रामभद्रः ॥ १ ॥ ( नांद्यंते ) सूत्रधारः - अलमतिविस्तरेण । ( नेपथ्याभिमुखमवलोक्य) आर्य 'इतस्तावत् । ( प्रविश्य ) नटी - अज्ज इयम्मि । सूत्रधारः—गृह्यतां नेपथ्यरचना | नटी -- किंणु खु दाणिं अज्जो सविसेसं समूसुओ संगीआरंभे । १ आर्य इयमस्मि । २ किं नु खलु इदानीं आर्यः सविशेषं समुत्सुकः संगीतारंभ ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy