SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे चंचरीअणिणदपणज्जअपर मइउरो सुदूरावडंतसुरहिपरिमलो पिडादयचुण्णवण्णअचित्तिअगअणभित्तिओ सुमहुरसुणिज्जंतमहुपअखिलज्जतगणिआजणगीअपेसलो जुवजणधीरखिलीकरणकबाडओ वेसवाडओ। रामः-वयस्य सम्यगुपलक्षितम् । आपादयंतो रतिलंपटानां यूनाममी वीथिविहारमैत्रीम् । विलासिनीमाल्यविलेपगंधैः स्त्यायांत सायंतनगंधवाहाः ॥१३॥ ( अग्रतोऽवलोक्य) प्रत्यंगोद्भिद्यमानस्तनमुकुलकृतप्राभृताध्यैरुरोभिदेतोन्मेषोपहारैः प्रहसितवदनैालनीयैर्वचोभिः । विभ्रांतोत्फुल्लनेत्रा ललितभुजलतामंदविक्षेपलीलाः कंदर्प दर्पयंत्यो मृशमिह गणिका दारिकाः संचरंति॥१४॥ विदूषकः-अस्स पेक्ख एत्थ महामदविन्भमवेसवहूणं । रामः-(निर्वर्ण्य ) अंसोपांतविलंबिकेशरचनास्विद्यत्कपोलास्फुरद्विबोष्ठ्यो मधुपानमंथरपदन्यासस्वननूपुराः। व्याकीर्णालकवासचूर्णकलुषा व्याघूर्णमानेक्षणा लीना नृत्यरसेन वेशवनिता रथ्यामलंकुर्वते ॥ १५ ॥ (नेपथ्ये ) एषा खलु भर्तृदारिका सीता कामदेवायतनपर्यंतोपवनदोलागृहे वसंतदोलारोहणोपहारेण वसंतमाराधयितुमागमिष्यति । तदिदानीं । इतस्तावत्सर्वाः परिजनवृता वेशवनिता वसंताऱ्याहार्यद्विगुणितवसंतोत्सवगुणाः । १ वयस्य पश्यात्र महामदविभ्रमवेशवधूनाम् ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy