SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। प्रथमोऽङ्कः। e.cLYD (ततः प्रविशति हृष्टो रामः) रामः-अद्य खलु निर्विकल्पं संपूर्णकल्पा नः संकेल्पाः। कुतः। उपनमति मनोरथास्पदं सपदि फलं सुलभेतरं च तत् । श्रुतिपथसुखमित्थमुत्थितं यदसुलभश्रवणं वचः श्रुतं ॥७॥ इयं च पुनरिदानीमलब्धदर्शनोत्सवानामप्यस्माकं वैदेहीसमागमाय समुचितदृष्टांतप्रत्ययात् प्रत्याशा प्रादुरभूत् । यथा दूरस्थमेतन्मिथुनं यदिष्टया समानमिष्यत्यचिरादवश्यम् । मिथः पृथग्भूतमिदं यथैव __ मर्थद्वयं संघटमानमास्ते ॥ ८॥ ( सहासं ) केयं कामिनः शैली । यदसौ श्रुतं यद्वा तद्वा नयति मदनोद्दीपनपदे प्रकृत्या यच्चित्तं गणयति च तत्तापजननम् । यदेवादौ वांछेत्तदनु तदपि द्वेष्टि सहसा कथं पार्श्वग्राहो न हसति जनः कामुकजनम् ॥९॥ किंचान्यत्से संतापानां कांतानिबंधनं यैव दुर्निवाराणाम् । तामेव किलान्विच्छति तेषामिच्छन् प्रतीकारम् ॥ १० ॥ ( सस्मितं ) इत्थं कामिजनमुपालंभमानाः स्वयमपि तत एव निर्वृत्तिमलभमाना वयमेवात्रोदाहरणं । मा तावद्भी: अनीशि खल्वहमुपहासभूमिः प्रेक्षावतां । कुतः १ निःसंशयं । २ मनोरथाः । ३ जनयति । ४ समीपस्थः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy