SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ मैथिलीकल्याणे मयावताररमणीयमेतदधुना मनांसि हरति प्रमदवनं विकासिसुकुमारचूतकलिकाकलापसुभगम् । नटी-अज्ज सुहु भणिों । अज्ज हि सो अइरा आरामो कअसोहयंव महुरससुहाए। सीदाए एदाए ओतिण्णवसंतलच्छीए ॥६॥ (नेपथ्ये) साधु अवितथवादिनी भूयाः । नटी-(श्रुत्वा सविस्मयं ) अत्थ किं एयं । सूत्रधारः-आर्ये एष खलु दाशरथिमिथिलेश्वरतनयापरिणयनौपयिकमन्विच्छन्नार्यानिगदितं साधुकारेण प्रतीच्छति । नटी-अंज किंवा तस्स अप्पणो अत्थे मए मत्तिअं। सूत्रधारः-आर्ये त्वया तावत् सोऽचिरात् आरामः कृतशोभयेव मधुरससुखया सीतया अवतीर्णवसंतलक्ष्म्या इति निगदितं । अनेन पुनः सः अपि राजा रामः कृतशोभ एव मधुरससुखया सीतया एतया अवतीर्णवसंतलक्ष्म्या इति गृहीतं । नटी-( सविस्मयं ) जुंजइ अहो उभअस्सवि अत्थस्स सदाणं अविसंवादो। सूत्रधारः-आर्ये इतस्तावदावां नेपथ्यशेषे प्रोत्सहावहे । नटी-जं अज्जो आणवेदि । (इति निष्कांतौ) इति प्रस्तावना। १ आर्य सुष्टु भणितं। अद्य हि-सः अचिरात् आरामः कृतशोभयेव मधुरससुखया। सोतया एतया अवतीर्णवसंतलक्ष्म्या २ अत्र किमेतत् । ३ आर्य किं वा तस्यात्मनोऽर्थे मया मंत्रितं । ४ युज्यते अहो उभयस्यापि अर्थस्य शब्दानामविसंवादः । ५ यदार्यः आज्ञापयति।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy