SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । तथाप्यमीषां नु मनोरथानां न शांतिरेषापि परं ममैव ॥ ३६ ॥ ३९ विदूषकः -- वेअस्स अदिकामदि संआ । अज्ज हि दिअहसिरिविरहवेदविप्पमुक्कवहो चंदपादाभिघादभीदो विअ अवरं चेअ आसं अवलंबेदि पउड्डाणुराओ दिअहणाहो ता एहि गच्छम्म । रामः - ( विलोक्य ) कथमिदानीमस्ताचलशिखरिशेखर श्रियं विडंबयति लंबमानो भगवान् गभस्तिमाली । ( स्पर्श रूपयित्वा ) उन्मीलन्नवमालिकांतरगलत्सौरभ्यसंवासिताः श्रांताया दिवसश्रियो हिमकणैर्धर्माम्बुकल्पैर्जडाः । पेयाघ्राणघटैः सुखेन नितरामालिंगनीया भुजैनिश्वासा इव वांति मंदमधुना वाता वसंतश्रियः ॥ ३७ ॥ विदूषकः - इंदो इदो पिअवअस्सो । ( परिक्रम्य निष्कांतौ ) इति श्रीभट्टगोविंद स्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याण नाम्नि नाटके द्वितीयोऽङ्कः ॥ २ ॥ १ वयस्य अतिक्रामति संध्या । अद्य हि दिवसश्रीविरहखेदविप्रमुक्तप्रभः चंद्रपादाभिघातभीत इवापरामेवाशामवलम्बते प्रवृद्धानुरागो दिवसनाथः । तस्मादेहि गच्छावः । २ इत इतः प्रियवयस्यः ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy