________________
द्वितीयोऽङ्कः ।
तथाप्यमीषां नु मनोरथानां न शांतिरेषापि परं ममैव ॥ ३६ ॥
३९
विदूषकः -- वेअस्स अदिकामदि संआ । अज्ज हि दिअहसिरिविरहवेदविप्पमुक्कवहो चंदपादाभिघादभीदो विअ अवरं चेअ आसं अवलंबेदि पउड्डाणुराओ दिअहणाहो ता एहि गच्छम्म ।
रामः - ( विलोक्य ) कथमिदानीमस्ताचलशिखरिशेखर श्रियं विडंबयति लंबमानो भगवान् गभस्तिमाली । ( स्पर्श रूपयित्वा )
उन्मीलन्नवमालिकांतरगलत्सौरभ्यसंवासिताः
श्रांताया दिवसश्रियो हिमकणैर्धर्माम्बुकल्पैर्जडाः । पेयाघ्राणघटैः सुखेन नितरामालिंगनीया भुजैनिश्वासा इव वांति मंदमधुना वाता वसंतश्रियः ॥ ३७ ॥ विदूषकः - इंदो इदो पिअवअस्सो ।
( परिक्रम्य निष्कांतौ )
इति श्रीभट्टगोविंद स्वामिनः सूनुना हस्तिमल्लेन विरचिते मैथिलीकल्याण नाम्नि नाटके द्वितीयोऽङ्कः ॥ २ ॥
१ वयस्य अतिक्रामति संध्या । अद्य हि दिवसश्रीविरहखेदविप्रमुक्तप्रभः चंद्रपादाभिघातभीत इवापरामेवाशामवलम्बते प्रवृद्धानुरागो दिवसनाथः । तस्मादेहि गच्छावः । २ इत इतः प्रियवयस्यः ।