SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । ७७ सीता-(श्रुत्वा सखेदमिव ) हंत किं ताए इति मं विहत्थेइ । हजे किं दाणि एत्थ थीयदि ता गच्छम्ह अहव कहिं दाणि मए गच्छिअदि । ( मोहं नाटयति )। कृतकरामः-( कर्ण दत्वा ) कथं स्त्रीजनसमाश्वासशब्दः । · रामः-( सहसोपसृत्य संज्ञया विनीतां विनिवार्य ) प्रिये समाश्वसिहि समाश्वसिहि। सीता-(समाश्वास्य दृष्ट्वा च सहर्ष सलज्जं चात्मगतं ) केहं सरं चेअ परमत्थदो अज्जउत्तो । ( गंतुमिच्छति )। रामः-( हस्ते गृहीत्वा ) अयि मुग्धे । कृतव्यलीके प्रतिकूलया गिरा मयि त्वया कोपरसोनुभावितः। विकुंचितं भ्रूलतिकं तदीक्षणं क्षिप स्मरस्येदमपश्चिमं शरम् ॥ १२ ॥ विनीता-(विलोक्य ) केहिं एअं वालचंदणतरुमूलालवालपरिपूरितवप्पं विलंघेइ चंदअंतदवपूरो जाव अण्णदो एअं पवदृमि । विदूषकः-होदि सिग्धं संविहेअं खु तं जाव वालासोअमूले पवट्टेदव्वं अहं पि दे सहाओ होमि । (निष्क्रांता विनीता विदूषकश्च ) सीता-केहं पिअसहिवि एक्काइणि मं परिच्चइअ गआ । १ हंत किं तयेति मां विहस्तयति । हंजे किमिदानीमत्र स्थीयते तस्माद्गच्छावः अथवा कस्मिन्निदानी गम्यते । २ कथं स्वयमेव परमार्थतः आर्यपुत्रः। ३ कथमेतं बालचंदनतरुमूलालवालपरिपूरितवत्रं विलंघयति चंद्रकांतद्रवपूरो यावदन्यतो एत. प्रवर्तयामि । ४ भवति शीघ्रं सविधेयं खलु तद्यावद्वालाशोकमूले प्रवर्तितव्यमहमपि ते सहायो भवामि । ५ कथं प्रियसखी मामेकाकिनी परित्यज्य गता।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy