SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः। २३ wwwwwwwwwwwwwwwwww रामः- यदाह भवान् । विदूषकः-उट्टेदु भवं । (उभावुत्तिष्ठतः) रामः-वयस्य माधवीवनस्य मार्गमादेशय । विदूषकः-ईदो इदो। . (उभी परिक्रामतः) रामः- ( सवैचित्यं कामदेवभवनं प्रति गच्छति ) .... विदूषकः-(पृष्ठतो विलोक्य) केहं अण्णादो पत्थिदो वअस्सो ( उपसृत्य हस्ते गृहीत्वा) अस्स ण खलु एसो माहविवणमग्गो एसो गं कामदेवघरअमग्गो ता इदो एहि । रामः-(पदांतरे स्थित्वा ) अहो ममास्थानाभिनिवेशिता । (आत्मानं प्रति) य एवाविश्रांतो मदनमृगयुस्त्वां मृगयते स चापस्त्वच्चेतो मृग मृगयया श्लाघितबलः। मदन्यस्तस्यवं भवनमभियातुं प्रयतता मनुन्मत्तः को वा तदलमलमात्मानित इतः ॥९॥ अपरावर्तते। विदूषकः-इंदो इदो। (परिकामतः) विदूषकः-(पुरो निर्दिश्य ) अस्स एदं तं माहविवणं । रामः-यावत्प्रविशामः ।। (उभौ प्रविशतः ) रामः-(निर्वण्य ) अहो माधविवनस्य परा माधवी लक्ष्मीः । अत्र हि १ उत्तिष्ठतु भवान् । २ इत इतः। ३ कथमन्यतःप्रस्थितो वयस्यः । ४ वयस्य न खल्वेषो माधवीवनमार्गः एष ननु कामदेवगृहमार्गः तस्मादित एहि । ५ इत इतः । ६ वयस्य एतन्माधवीवनं ।
SR No.090281
Book TitleMaithili Kalyanam Natakam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages110
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Mythology
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy