Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 21
________________ अथअनुयोगद्वार मुक्तासरिकायाम् विषयानुक्रमणिका विषयाः मङ्गलाचरणम् एतद्वन्यावतरणम् पञ्चज्ञानवर्णनम् तव्याख्यानम् सूत्रेणानुबन्धचतुष्टयसूचनवर्णनम् उद्देशादयः श्रुतस्यैवेत्यभिधानम् मत्यादीनामुद्देशाद्यभावे हेत्वभिधानम् मत्यादेर्लोकोपकारित्वमुपचारत इति व्यावर्णनम् व्याख्यालक्षणानुयोगस्य मतिज्ञानादौ सम्भवशङ्कानिराकरणम् मतिज्ञानादीनामुद्देशानपेक्षत्ववर्णनम् उद्देशादयो यावच्छुतस्येति कथनम् साकल्यप्रकटनम् द्वादशद्वारगर्भानुयोगस्वरूपवर्णनम् अनुयोगशब्दव्याख्या सूत्रस्वाणुत्वसमर्थनम् सूत्रस्यपश्चाद्भावित्ववर्णनम् चतुरघटितानुयोगलक्षणसूत्राभिधाने निमित्तप्रदर्शनम् अत्रार्थतः कतिचनद्वारसङ्ग्रहप्रकटनम् विधिद्वारघटितं सूत्रम् अनुयोगविधानवर्णनम् समर्थविनेयस्य त्रिवारं मन्दमतेस्तु सप्तवारमनुयोगेऽपि ___ न गुरु रागद्वेषाविति व्यावर्णनम् प्रवृत्तिद्वारसूचनं तत्र भङ्गचतुष्टयऽभिधानम् अनुयोगयोग्यपरिषद्वर्णनम् विषयाः परिषत्त्रैविध्यवर्णनम् दुर्विदग्धपरिषदाऽयोग्यत्ववर्णनम् इतरयोर्योग्यताप्रकाशनम् अनुयोगकर्तृगुणाभिधानम् अनुयोगस्य निक्षेपविधानम् सप्तविधानुयोगनिक्षेपस्वरूपप्रकाशनम् उपक्रमलक्षणम् तस्यावश्यके समन्वयनम् तस्य भेदद्वयप्रदर्शनम् इतरोपक्रमभेदाः तन्निदर्शनम् आवश्यके नामावश्यकसमन्वयविधानम् स्थापनोपक्रमप्रदर्शनम् द्रव्योपक्रमभेदाः आगमतो द्रव्योपक्रमसमर्थनम् नोआगमतो द्रव्योपक्रमभेदाः अतीतचेतनशरीरस्य तत्समर्थनम् आगामिचेतनाशरीरस्य तदुपदर्शनम् उभयव्यतिरिक्तद्रव्योपक्रमभेदाः क्षेत्रोपक्रमस्वरूपम् कालोपक्रमस्वरूपम् सभेदं भावोपक्रमवर्णनम् शास्त्रीयोपक्रमभेदवर्णनम् भेदानां स्वरूपवर्णनम् आनुपूर्वीदशभेदप्रदर्शनम् दशविधनामभेदाः

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 470