Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपाल- भो भो राजन् ! महाभाग ! श्रूयतां वच्मि यद् यथा । कुष्ठिवृन्दं समायाति भवदर्शनहेतवे ॥१०॥ मयणामृत
• दुष्टकुष्ठाभिभूतत्वात् मिलिताः सपराक्रमा: । वृन्देऽत्र युवराजाश्चः प्राग्रूपाः प्राप्तयौवनाः ॥११॥
तन्मध्ये स्थापितो बालः कश्चित्तैः नायके पदे । उम्बराभिधरोगत्वादुम्बरराज उच्यते ॥१२॥ • सेवन्ते तं हि राजानं त्वग्दोषी छत्रधारकः । घण्टाकरोऽपकर्णोऽस्ति निर्नासश्चामरोद्वहः ॥१३॥ | गतांगुलिस्तु मन्त्र्यस्ति दद्रुरोगीस्थगीधरः । जय जयेति जल्पन्ति सर्वे जना तदाऽनुगाः ॥१४॥
केचित्प्रसूतिकायुक्तास्तथाकेचित् विचर्विकाः । केचित्सन्ति सपामानो नीरोगी नास्ति' कोऽपि वै ॥१५॥ | परिभ्रमन्ति मक्षिकाः शोणितक्षरणात् भृशं । चित्रं स्वरूपं दृष्ट्वा तं धिक् धिक् कुर्वन्ति पूर्जनाः ॥१६॥ एवं स उम्बरो राजा सप्तरुग्णशतावृतः । नृपदत्तं सुवर्णादि-धन-धान्यकणादिकं ॥१७॥ सुवर्णभूषणादीनि महीतले परिभ्रमन् । राजद्वारे प्रगृह्णाति स चागच्छति सन्मुखम् ॥१८॥ ( युग्मम्) | तेषां संसर्गजो वायुर्महारोगस्य कारणम् । दुष्ट-कुष्ठ-महाव्याधिः प्रादुर्भवति तत्क्षणम् ॥१९॥
网盪盪盪飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈器
盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈露露
Jain Education interR
Ifor
2010-05
For Private & Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146