Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपाल-.
मयणामृत
风靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈體靈靈靈靈靈靈靈靈靈靈强
नृपस्तु मदनामूचे हर वत्से तु संशयम् । वृत्तान्तमस्य कोऽस्तीति भणित्वा मूल-चूलतः ॥६५४॥ श्रोतुमुत्कंठिता पर्षत्पुरीवर नराकुला । विद्याधरात्मजा वक्ति शीललब्ध सुरीवरा ॥६५५॥ | पुण्य-प्रभाव लब्धश्रि कुमार-चरितं शुभम् । चमत्कृताः जनाः श्रुत्वा धवलाघप्रकाशकम् ॥६५६॥ | वसुपालोऽपि भूपालः प्राह हर्षेण तत्क्षणम् । एष मे भागिनेयोऽस्ति कुमारोऽयं धवस्तव ॥६५७॥ मानं दानं भृशं तस्मै करोति भूपतिस्तथा । ताडयति नृपो भृत्यैः डुम्बान्कोपान्वितो भृशम् ॥६५८॥ तेऽप्याहुस्सार्थवाहस्त्व-कारयत्पापमेष हि । अस्माभि ईव्यलोभेन हा धिग् धिग् दुष्कृतं कृतम् ॥६५९॥ | निर्दोषाः स्मो वयं चैव वराकाः निर्धनाः विभो ! । दुश्चेष्टितानि नः स्वामिन्क्षमस्व करुणा-निधे ॥६६०॥ | निबिडैर्बन्धनैर्बद्ध्वा नतेतिप्रादिशन्नृपः । प्लवेभ्य': सार्थवाहं तं धवलं रुष्टमानसः ॥६६१॥ स्वभावेनोपकुर्वन्ति सन्तो न प्रतिवाञ्छया । सिञ्चन्ति हि कृषि मेघाः याचन्ते न हि वेतनम् ॥६६२॥
靈靈靈靈靈靈靈靈靈靈靈飄飄飄靈靈靈靈靈靈靈靈靈盟
१. प्लव = चंडाल ।
___JainEducation internr
2010-05
For Private & Personal use only
fw.jainelibrary.org

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146