Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
盤盤靈靈靈飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈
श्रीपालस्य मात्रा प्रियया च सह मिलनम् श्रुत्वा तद्वचनं वक्ति कमला नन्दिता तदा । सुलक्षणास्ति ते जिह्वा भवत्वैवं सुखावहम् ॥८३३॥ तावत् श्रीपाल-राजोऽपि प्रियाम्बामिलनोत्सुकः । स्थापयित्वा करं द्वारे उद्घाटयेति जल्पति ॥८३४॥
संज्ञाय तद्वचः शीघ्रं कमला वक्ति हर्षिता । वचनं मम पुत्रस्य श्रूयते श्रृणु हे सुते ! ॥८३५॥ | तत उद्घाटिते द्वारे श्रीपालो वन्दते तदा । मातुः पाद-युगं प्रेम्णा सम्भाषयति सुन्दरीम् ॥८३६॥ जननी स्कन्धमारोप्य स्वहस्ते दयितां पुनः । श्रीपालेशः स्वमावासं प्राप्तो हार-प्रभावतः ॥८३७॥ भद्रासन-निषण्णां तां 'जनि वक्ति प्रणम्य च । मातस्तव प्रसादेन फलं प्राप्तं तु पश्य मे ॥८३८॥ स्नुषा अष्टापि ताः श्वश्र्वाः पादौ नमन्ति भावतः । वक्ति मदनमञ्जूषा ताभ्यां सर्वाऽपि सा कथा ॥८३९॥ | पुनस्ताभ्यो नवभ्योऽपि श्रीपालः प्रददाति सः । एकैकं नाटकं दिव्यं वस्त्रविभूषणानि च ॥८४०॥
ततश्च मदना पृष्टाऽऽनयामि पितरं कथं । कया रीत्या, तयोक्तं तु स्कन्धे धृत्वा कुठारकम् ॥८४१॥ | १. जनि = जननी ।
毁飄飄飄飄飄飄飄飄盪盪蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈靈驗
NRN.jainelibrary.org
Jain Education Inter
?
For Private & Personal Use Only
201005

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146