Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 108
________________ श्रीपाल- काव्यम् मयणामृत 孤飄飄飄飄飄飄飄飄飄飄飄飄飄靈 मिलिते स्वजने चैवं हर्षोत्कर्षं ततो गतः । नाट्यं कर्तुं तदा शीघ्रं श्रीपालेशः समादिशत् ॥८५१॥ उत्सवे डीम्बमध्यात् सुरसुन्दरी प्राप्ता | आद्यनाटक-वृन्देऽथ प्रोत्थितेऽपि प्रनर्तकी । नोत्तिष्ठति बहूक्ताऽपि सा तु कैरपि लज्जिता ॥८५२॥ । नृत्य-धर्मे ! कथं नृत्ये लज्जा तव क्षणे पले । “त्यक्त-धर्मा भवेत्सर्वे विश्वेऽनर्थो महाँस्तदा" । नितान्तं' प्रेरणातोऽन्यैः सा समुत्थापिता तदा । सविषादं निरुत्साहं पठितं दोहकं तया ॥८५३॥ | किहां मालव किहां शंखपुर किहां बब्बर किहां नट्ट । सुरसुन्दरी नच्चावियइ दइविहि दलवि भरट्ट ॥८५४॥ श्रुत्वेति वचनस्तस्याः सर्वेऽपि चिन्तयन्ति ते । हा ! सुरसुन्दरी नूनं कुत एषा समागता ॥८५५॥ मातृकण्ठे विलग्ना सा भये मर्कट-पुत्रवद् । पपाताश्रूणि नेत्राभ्यां बाढं रुरोद बालवत् ॥८५६॥ १. अत्यंत । २. व मालव देशः (यत्र जन्माभूत्) व शङ्खपुरी (यत्र परिणायिता) व बब्बर देशः (यत्र विक्रीता) व नृत्यं (लोकानामग्रे नृत्यकरणं) ? दैवेन (मदृति =) गर्वं दलयित्वा सुरसुन्दरी नृत्यते ॥८५४॥ 飄飄飄飄飄飄飄飄飄盪盪飄飄欧盟靈靈靈靈靈靈靈靈器 X _JainEducation Inte w.jainelibrary.org For Private & Personal Use Only 201005

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146