Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 107
________________ श्रीपाल मयणामृत आगन्तुञ्च तथा रीत्या दूतेनाऽऽज्ञापितस्तदा । कुप्यति च प्रजापालः मन्त्रिणा वारितः यथा ॥८४२॥ क्रियते न समानेन सार्धं निजबल-व्ययः । विचार्य नीतिवाक्यं तां दूतवाचां प्रधार्यताम् ॥८४३॥ ततो मालव-भूपोऽपि सामन्तादिवृतः प्रगे । स्कंधे स्वाधीतिमारोप्य स्कंधवारं यदेति सः ॥८४४॥ दूरीकृतस्तदैव श्री - श्रीपालेन परश्वधः | सन्मानितः प्रजापाल, रूपावेश्य वरासने ॥८४५ ॥ प्रणम्याथ पितुः पादौ मदना वक्ति तं प्रति । तात ! मे कर्मणा दत्तः वरस्सोऽयं नृपोत्तमः ||८४६॥ प्रजापालेन साश्चर्यं श्रीपालः स नमस्कृतः । जल्पति च न हि ज्ञातः प्रभावस्ते मया पुरा ॥८४७॥ नास्ति कश्चित्प्रभावो मे प्राह श्रीपाल भूपतिः । परं गुरूपदिष्टस्य सिद्धचक्रस्य दृश्यते ॥८४८॥ एषा वार्ता चमत्कारी आजन - राजमन्दिरम् । कर्णोपकर्णैः व्याप्ता जलेषु तैलबिन्दुवत् ॥८४९॥ सौभाग्यसुन्दरी - रूपसुंदरी प्रमुखा अपि । तदाश्चर्यं समाकर्ण्य प्रयान्ति तत्र मण्डपे ॥८५०॥ १. स्कन्धावार: शिबिरः । २. यदा + इति ( गच्छति ) । Jain Education Inte 982 2010 05 For Private & Personal Use Only काव्यम् ९६ www.jainelibrary.org.

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146