Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 118
________________ काव्यम् श्रीपालमयणामृत 靈靈靈靈靈飄飄飄飄飄飄靈蒙蒙設靈激發關證號盟盟 मार्गः साध्यस्तदावाप्त्या मोक्षस्यैकं तु कारणम् । साम्य-भावः सदा भाव्यः धर्तव्याः हृदि भावनाः ॥९३४॥ कार्यं किञ्चिद्धि संसारे विनाहेतुं न जायते । अङ्कुरस्य यथा बीजं यथा देहस्य चेतनाम् ॥९३५॥ तथैव सर्व-जीवानां भ्रमतामत्र विष्टपे । प्रवृतौ कर्म-सञ्चारान्नाऽन्यत् प्रधानकारणम् ॥९३६॥ स्वकीयसुखलाभेऽपि दुःखेऽपि चिन्तयेत् सदा । स्वोपार्जितं पुराकर्म नाऽतो रत्यरती कुरु ॥९३७॥ संश्रृत्य देशनां तत्र पप्रच्छाऽथ नरेश्वरः । अजितसेनराजर्षि जिज्ञासु विनय-तत्परः ॥९३८॥ भगवन्मम बालत्वे तादृशी केन कर्मणा । देहे व्याधिः समुत्पन्ना शान्ता च केन कर्मणा ॥९३९॥ महधि कर्मणा केन प्राप्तवाञ्च पदे पदे । अब्धौ पातश्च डुम्बत्वं केनाभूत् कर्मणा प्रभो ! ॥९४०॥ तदा मुनि-वरेन्द्रोऽपि भणति भो ! नृपेन्द्र ! यद् । इहोद्भवफलानां हि स्वस्वकर्मैव कारणम् ॥९४१॥ 望强强强强强强强强强强蠻蠻蠻聚飄飄飄飄蠻蠻蠻蠻蠻靈靈靈 १०७ Jain Education a l 2010_05 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146