Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 126
________________ श्रीपाल - मयणामृत Jain Education Interna 張證照 खारिकफलपुजैश्च लब्धिपदं सुभावतः । सद्गुरुपादुकास्थानमर्चितं दाडिमैः फलैः ॥१००६ ॥ नारङ्गादिफलैरष्ट - जयाद्याश्च सुपूजिताः । चक्राधिष्ठायकास्तेन चतुष्कुष्माण्डकैः फलैः ॥१००७॥ आसन्नसेविकानाञ्च सिद्धचक्रस्य नित्यशः । तासां द्वादश-देवीनां कृतापूजालवङ्गकैः ||१००८ ॥ विद्यादेवी तथा यक्षाः यक्षिण्यः शासनस्य च । चतुषष्ठि-पदेष्वेवं पूगैः प्रपूजिताश्च ते ॥१००९ ॥ चतुर्षु द्वार पालेषु चतुर्वीर - पदेषु च । पीत्तकृष्णसुपक्वान्न - पुञ्जानि स्थापितानि वै ॥ १०१० ॥ तथा नवनिधिस्थाने रत्नपूर्णानि भूपतिः । स्थापयति स्म कल्याण - कलशान्यति-भक्तिमान् ॥१०११॥ स्व-स्व-वर्ण- फलैः पुष्पैः क्षितिनाथोऽप्यपूजयत् । सेवकान् सिद्धचक्रस्य ग्रहान् दिक्पालकानपि ॥ १०१२ ॥ उद्यापने तु संपन्ने करोति श्रीनरेश्वरः । स्नात्र महोत्सवं तस्य विस्तृतं विधिनान्वितम् ॥१०१३॥ पूजाथाष्टकारी या भूपालैः पर्यपूर्यत । सङ्खेन तिलकं मौलौ श्रीपालस्य कृतं मुदा ॥ १०९४ ॥ 2010 05 For Private & Personal Use Only काव्यम् ११५ nelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146