Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 125
________________ काव्यम श्रीपालमयणामृत 盟盟蒙蒙蒙飄飄飄蠻蠻靈靈激發飄飄飄靈靈靈靈强認 | अथोपतिष्ठते तत्र जिनं यन्त्रञ्च मण्डलम् । उत्तमोत्तमसामय्या यथाविधिं यथाक्रमम् ॥९९७॥ अर्हत्पदं पुनस्तेन श्वेतवर्णैः सुपूजितम् । कर्केतनाष्टरनैश्च चतुस्त्रिंशत्सुहीरकैः ॥१९८॥ सिद्धपदं द्वितीयं तु पूजितं रक्त-वर्णकम् । एकत्रिंशत्प्रवालैश्च माणिक्यैरष्टभिः शुभैः ॥९९९॥ | सूरिपदेऽथ संस्थाप्य तृतीयेऽपूजयत् क्रमात् । पञ्चगोमेदरत्नानि षट्त्रिंशद्वै'-सुमानि च ॥१०००॥ | चतुर्थे-वाचक-स्थाने चतुर्नीलमणीन् पुनः । ढौकित्वा पूजितं भूपैः मणीनां पञ्च विंशतिं ॥१००१॥ • पञ्चभी राजपट्टैश्च मुनिपदं सु-पूजितम् । मणीनां सप्तविंशत्या पञ्चमं श्याम-वर्णकम् ॥१००२॥ • चतुष्षु पद-शेषेषु मौक्तिकानि न्यढौकत । दर्शन-ज्ञान-चारित्र-तपसां गुणमानतः ॥१००३॥ | अनाहतेषु भूपेन्द्रः संस्थाप्य शर्करोपलान् । द्राक्षाभि वर्णमानिभिरष्टवर्गानपूजयत् ॥१००४॥ तदन्तरेषु भागेषु बीजपूरफलानि च । संस्मृत्याहत्पदं तत्र स्थापयति नरेश्वरः ॥१००५॥ १. रै = स्वर्णम् । 飄飄飄飄飄飄飄飄飄飄飄飄飄盪盪器蒙靈靈飄飄靈强强 For Private & Personal use only Jain Education Inte19821 2010 05 183 ww.jainelibrary.org

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146