Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 132
________________ काव्यम श्रीपालमयणामृत-8 双徽墨飄飄飄盤靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 ईषत्प्राग्भार-भूम्याः हि लोकान्ते योजनात्परम् । येषां स्थितिः प्रसिद्धास्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०४७॥ जिनाजिनादिभेदै यः पञ्चदश तु भाषिताः । जिनेश्वरैश्च सिद्धान्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०४८॥ जानन्तोऽपि गुणान्येषां वक्तुं शक्तो न योगिनः । ज्ञानिनश्चैव सिद्धानां सिद्धाः सिद्धि दिशन्तु मे ॥१०४९॥ विगुणा अप्यनन्ताष्ट्रकत्रिंशद्गुणिनोऽपि च । सिद्धानन्त-चतुष्कास्ते सिद्धाः सिद्धि दिशन्तु मे ॥१०५०॥ येषां स्तः दर्शन-ज्ञानोपयोगौसमयान्तरे । क्रमाद्वा युगपद्वा ते सिद्धाः सिद्धि दिशन्तु मे ॥१०५१॥ अनस्थिरमशरीस्थमनिर्वाच्यमनुत्तरम् । निरुपमक्षयं नित्यं स्वाधीनमपुनर्भवम् ॥१०५२॥ अव्याबाधमनन्त च सदानन्दञ्च शाश्वतम् । प्राप्ता ये सिद्धि-सौख्यं ते सिद्धाः सिद्धि दिशन्तु मे ॥१०५३॥ (युग्मम्) 跟靈靈靈靈綴飄飄靈靈靈靈靈靈靈靈靈靈靈靈 १२१ Iain Education Inte l 2010_05 For Private Personal Use Only म w.jainelibrary.org

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146