Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
風蠻靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈感
यन्मात्रप्रतिपन्नत्वात् रंकोऽपि परिपूज्यते । सर्वैरखिल-लोकेषु तच्चारित्रं नमाम्यहम् ॥१०८१॥ अनन्तभेदयुक्तं यत् सप्तदशप्रकारवत् । प्रोक्तं सप्ततिभेदं च तच्चारित्रं नमाम्यहम् ॥१०८२॥ | देश-सर्व-द्विभेदेन गृहिसंयमिनां क्रमात् । प्ररूपितं सुसिद्धान्ते तच्चारित्रं नमाम्यहम् ॥१०८३॥ | सदर्शनं तथा ज्ञानं विश्वं फलति देहिनाम् । येनैव परिवृत्तत्वात् तच्चारित्रं नमाम्यहम् ॥१०८४॥ । यद् बाह्याभ्यन्तरं द्विधा द्वादशधा प्रभेदतः । प्रसिद्ध सार्वसिद्धान्ते वन्देऽहं तत्तपः पदम् ॥१०८५॥ तस्मिन्नैव भवे सिद्धि जानद्भिस्तीर्थरैरपि । यत्तप्तं क्षमया सार्धं वन्देऽहं तत्तपः पदम् ॥१०८६॥ यान्यत्यन्तमसाध्यानि कार्याणि हेलया ध्रुवम् । सिध्यन्ति विष्टपे येन वन्देऽहं तत्तपः पदम् ॥१०८७॥ निःशल्यं येन चीर्णेन प्राप्यन्ते बहुलब्धयः । प्रथमं मङ्गलं विश्वे वन्देऽहं तत्तपः पदम् ॥१०८८॥ प्रक्षीयते क्षणार्धेन कृतेनैव क्षमायुतं । निकाचितं धनं कर्म वन्देऽहं तत्तपः पदम् ॥१०८९॥ उत्तरोत्तर-देवत्वं प्राप्तिः च मुक्तिः इत्येवं संस्तुवन्सिद्ध-चक्रलीन-मना: नृपः । स्वात्मानं प्रेक्षते ध्यानैर्नवपदमयं मुदा ॥१०९०॥
观飄飄飄飄飄飄飄飄飄盪盪器
| १२५
Jain Education International
2010.05
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146