Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 124
________________ काव्यम् श्रीपालमयणामृत 微露盟盟景盤蒙蒙蒙激發飄飄飄飄飄飄靈蒙蒙蒙蒙蒙蒙蒙蒙 किन्तु ध्यात्वाऽर्हदादीनि पदानि भावतो नव । प्राप्स्यसि नवमं नाकं भवान्नवभवानितः ॥९८८॥ | मामर्त्यभवान्प्राप्याथोत्तरोत्तरसौख्यदान् । प्राप्स्यसि शाश्वतं सौख्यमरूपमक्षतं ध्रुवम् ॥९८९॥ इत्याकर्ण्य नरेन्द्रोऽपि भाव-सम्भृत-मानसः । जगाम निजकं धाम सिद्धचक्रस्थ-मानसः ॥९९०॥ बद्धकर्म-विपाकस्य फलं भुञ्जन्ति जन्तवः । संबोध्येति च भव्यानां विजहार मुनीश्वरः ॥९९१॥ श्रीपालोऽप्यथ राजेन्द्रो नवपत्नीभिरन्वितः । आराधयति सद्भक्त्या सिद्धचक्रं यथाविधि ॥९९२॥ आराधनान्ते उद्यापनम् सविस्तरपूजनञ्च एवं पूजयतो यावत् वत्सरानर्घपञ्चमान् । तपसि पूर्णतामाप्ते कृतमुद्यापनं यथा ॥९९३॥ चैत्ये कुत्रापि संपाद्य त्रिपदामथवेदिकाम् । धवलै नवरङ्गैश्च रञ्जयति मनोहरैः ॥९९४॥ शाल्यादिप्रमुखै र्धान्यै मन्त्रपूतैस्तु पञ्चकैः । श्रेष्ठं निर्माति तत्र श्रीसिद्धचक्रस्य मण्डलम् ॥९९५॥ तस्मिन्नवपदे तेन नारिकेलफलानि हि । आदौ सघृतखण्डानि स्थाप्यन्ते नवसङ्ख्यकैः ॥९९६॥ 强强强强强綴飄飄飄飄飄飄飄飄飄飄飄靈毁靈靈靈靈靈激發 Jain Education Inter 2010.05 For Private Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146