________________
काव्यम्
श्रीपालमयणामृत
微露盟盟景盤蒙蒙蒙激發飄飄飄飄飄飄靈蒙蒙蒙蒙蒙蒙蒙蒙
किन्तु ध्यात्वाऽर्हदादीनि पदानि भावतो नव । प्राप्स्यसि नवमं नाकं भवान्नवभवानितः ॥९८८॥ | मामर्त्यभवान्प्राप्याथोत्तरोत्तरसौख्यदान् । प्राप्स्यसि शाश्वतं सौख्यमरूपमक्षतं ध्रुवम् ॥९८९॥ इत्याकर्ण्य नरेन्द्रोऽपि भाव-सम्भृत-मानसः । जगाम निजकं धाम सिद्धचक्रस्थ-मानसः ॥९९०॥ बद्धकर्म-विपाकस्य फलं भुञ्जन्ति जन्तवः । संबोध्येति च भव्यानां विजहार मुनीश्वरः ॥९९१॥ श्रीपालोऽप्यथ राजेन्द्रो नवपत्नीभिरन्वितः । आराधयति सद्भक्त्या सिद्धचक्रं यथाविधि ॥९९२॥ आराधनान्ते उद्यापनम् सविस्तरपूजनञ्च एवं पूजयतो यावत् वत्सरानर्घपञ्चमान् । तपसि पूर्णतामाप्ते कृतमुद्यापनं यथा ॥९९३॥ चैत्ये कुत्रापि संपाद्य त्रिपदामथवेदिकाम् । धवलै नवरङ्गैश्च रञ्जयति मनोहरैः ॥९९४॥ शाल्यादिप्रमुखै र्धान्यै मन्त्रपूतैस्तु पञ्चकैः । श्रेष्ठं निर्माति तत्र श्रीसिद्धचक्रस्य मण्डलम् ॥९९५॥ तस्मिन्नवपदे तेन नारिकेलफलानि हि । आदौ सघृतखण्डानि स्थाप्यन्ते नवसङ्ख्यकैः ॥९९६॥
强强强强强綴飄飄飄飄飄飄飄飄飄飄飄靈毁靈靈靈靈靈激發
Jain Education Inter
2010.05
For Private Personal use only
www.jainelibrary.org