________________
श्रीपाल - मयणामृत
मुने विराधनां कृत्वा त्वया प्राप्तं स्वकर्मणा । कुष्ठित्वं पतनं सिन्धौ डुम्बत्वमिह जन्मनि ॥९७८॥ दृश्यते विस्तृता ऋद्धिर्या चैषा निखिला तव । सिद्धचक्र प्रसादोऽयं ज्ञातव्यं नान्यकारणम् ॥ ९७९ ॥ श्रीमत्याश्च सखीभिर्या कृता व्रतानुमोदना । तस्याः पुण्य-प्रभावेण लघुदेव्योऽभवंस्तव ॥९८०॥ धर्मानुमोदनात्कर्म तेषां सत्समुपार्जितम् । तत्कर्मणा नृणां जाता सप्तशत्या पि नीरुजाः ॥९८१॥ पूर्वजन्मगतस्नेहाच्छुभकर्मोदयाच्च वा । स्यात्सम्बन्धोऽत्र जन्तूनां तृतीयं नास्ति कारणम् ॥९८२॥ सिंहस्तु पीडितो घातै र्दीक्षां प्रपाल्य मासिकीम् । जातोऽस्म्यजितसेनो यः शैशवे तव राज्यहृत् ॥९८३॥ पूर्वाभ्यास - सुयोगेन संयमं प्रगृहीतवान् । संप्राप्ते चावधिज्ञाने समेतोऽस्मीह पार्थिव ! ॥ ९८४ ॥ येनैवं यादृशं यद्यद् कृतं कर्म शुभाशुभम् । अवश्यमेव भोक्तव्यं तेनैवात्र तु तादृशम् ॥९८५॥ श्रुत्वैवं सद्गुरोर्वाणीं नृपो व्यज्ञपयद् विभो ! । संयमस्यास्ति मे भावस्तेन तारय मां भवात् ॥ ९८६ ॥ प्राह मुनिवरेन्द्रोऽपि भोगकर्मोदयाच्छुभात् । नास्त्यस्मिंस्ते भवे नूनं चारित्रपालने बलम् ॥९८७॥
Jain Education Intal 2010_05
For
For Private & Personal Use Only
काव्यम्
११२
6 ww.jainelibrary.org.