Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
靈靈靈毁靈靈靈靈靈靈激蒙飄飄飄靈靈靈靈靈靈蒙蒙激發靈感
भावोल्लासकृते सिद्ध-चक्रस्याराधनं वरम् । मुनिभिः प्रोपदिष्टं यद् सिद्धं नवपदैः शुभम् ॥९६९॥ श्रीकान्तेन कृता नवपदाराधना तस्याश्च प्रभावेण श्रीपालत्वे राज्यं नवपल्यश्च
देव्या सार्धं स भूपोऽपि समाराधनोति तद्वतम् । पूर्णे तपसि तेनैव विस्तृतोद्यापनं कृतम् ॥९७०॥ | तस्यैवोद्यापनस्येतोऽनुमोदनां करोति सा । श्रीमत्यष्टसखीयुक्ता भावोपेतां पुनः पुनः ॥९७१॥
'सम्यक्कृतमिति प्रोच्य क्षणमात्रं प्रशंसितम् । राज्ञः धर्मादि कार्यं च तस्य सप्तशतं नरैः ॥९७२॥ | अथान्यदा नृपादेशात् तैर्कण्ठैः सिंहभूपतेः । संहृतः पार्श्वगो ग्रामं प्रपातेनाऽतिशीघ्रतः ॥९७३॥ | तत्रतो धावमानास्ते यावन्निज-पुरं प्रति । धनधान्य-सुवर्णादीन् गृहीत्वा गोधनं पुनः ॥९७४॥ • चण्डः सिंहाभिधो भूपो महासेनासमन्वितः । जघान घातकान् पुंसः तेषां पृष्ठे समेत्य सः ॥९७५॥
मृत्वा सर्वेऽपि ते सप्त-शतं वै कुष्ठिनोऽभवन् । यः श्रीकान्त-जीवस्त्वं नृपो जातः सुपुण्यतः ॥९७६॥ | श्रीमत्याः जीव एषोऽपि जाता मदन-सुन्दरी । जीवरक्षा परादक्षा जिनधर्मे सदास्थिता ॥९७७॥
盟靈盤盤靈飄飄靈靈靈飄飄飄飄飄飄靈靈靈靈靈靈靈靈感
___JainEducation interfal 2010_05
For Private Personal use only
Nw.jainelibrary.org.

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146