Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्य
श्रीपालमयणामृत
蠻靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈器
१'चेइयदव्वविणासे इसिघाये पवयणस्स उड्डाहे । संजइचउत्थभग्गे मूलग्गी बोहिलाभस्स" ॥९६०॥ राजीवाचां हितां श्रुत्वा नृपोऽपि समबुध्यत । प्रोक्तं च न करिष्येऽहमकृत्यमीदृशं पुनः ॥९६१॥ नृपोऽन्यदा गवाक्षस्थो दृष्ट्वा किञ्चिन्मुनि जगौ । रे रे निवार्यतां शीघ्रं डुम्ब एष पुराद् बहिः ॥९६२॥ तदादेशेन तैर्वण्ठैः निष्कासितो मुनिः पुरात् । स्वगवाक्षस्थया देव्या दृष्टः साधुस्तपोमनाः ॥९६३॥ ततो निर्भत्सितो देव्या नृपेन्द्रोऽपि तं मुनिम् । समावाय्य स्वसौधे च पूजितवाङ् क्षमारसैः ॥९६४॥ श्रीमत्या च मुनिघृष्टोऽज्ञानत्वात् ज्ञानवन् ! प्रभोः । साधूपसर्गं कृत्वायद् राज्ञा पापमुपार्जितम् ॥९६५॥ स्वामिन् क्षमस्व भूपस्योपायं प्रसद्य दर्शय । येन कृतेन राजाऽयं पापान्मुच्येत सत्वरम् ॥९६६॥ भद्रे ! सान्द्रं कृतं पापं राज्ञाऽवदत् मुनिर्यतः । साधोरस्त्युपघातस्तु सर्वगुणविनाशकः ॥९६७॥ विनश्यति महांह'स्तत्क्षणात्सद्भाववृद्धितः । यथाब्धौ घनशेवाल: महानिलै विभज्यते ॥९६८॥ १. चैत्यद्रव्य-विनाशे ऋषि (साधु) घाते प्रवचनस्य उड्डाहे । संयतीचतुर्थव्रतभङ्गे मूलेऽग्निः (ज्ञातव्याः) बोधिलाभस्य । २. महा + अंहस् (पाप)।
靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟盟盟毁靈靈靈靈器
११०
___JainEducation intems
|201005
For Private & Personal use only
FORajainelibrary.org

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146