Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
यतः
कार्यं कारण-सदृक्षं लोके भवति निश्चितम् । सहकार-द्रुमान्निम्ब-फलं स्यान्नैव कर्हिचित् ॥९४२॥ | श्रूयतामथ हे राजन् शुभाशुभस्य कारणम् । दुःखं पापात्सुखं पुण्यात्सिद्धान्तोऽस्ति सनातनः ॥९४३॥
श्रीकान्तनृपेण मुनिर्विराधितस्तेन कुष्ठित्वं समुद्रे मज्जन डुम्बत्त्वप्रापणं च | पुरा हिरण्यपुर्यासीत् श्रीकान्ताभिध-भूपतिः । समाधानकरी चित्ते कथां श्रुणु नराधिप ! ॥९४४॥ श्रीमतिः पट्टराश्यस्ति श्रीतुल्या तस्य निर्मला । शुभा सम्यक्त्वशीला सा जिनधर्मैक-तत्परा ॥९४५॥ पापद्धिनिरतश्चाभूद् राजा संसर्ग-दोषतः । साऽन्यदा मधुरैर्वाक्यैः स्वपति प्रत्यबोधयत् ॥९४६॥ सैनिकैश्च हयारूढैः भीषणैः शस्त्र-पाणिभिः । जीवा नरैः प्रहन्यन्तेऽनाचारः क्षत्रियस्य सः ॥९४७॥ । दीना वराका निर्दोषा जीवा: वृथैव मार्यन्ते । तव हा कीदृशी नीति ाय-मार्गेऽपि निन्दिता ॥९४८॥ परप्राणान् निहत्यात्र स्वप्राणं पोषयन्ति ये । ते दुष्टाः स्वल्प-घस्त्रैःहा निजं नन्ति हि निश्चितम् ॥९४९॥ १. घस्त्रैः दिनैः ।
那靈靈靈靈靈靈靈飄飄飄飄盤靈器靈靈靈靈靈靈靈靈靈體强网
强强强螺蒙蒙驗
Jain Education Intel
2010_05
For Private & Personal use only
Jww.jainelibrary.org

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146