Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 117
________________ काव्यम् श्रीपालमयणामृत 网靈靈露露露飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈盟 धवलश्रेष्ठिनस्त्रीणि मित्राण्यपि च पूर्ववत् । स्थापितवान्प्रधानत्वे मुख्यत्वे मतिसागरम् ॥९२५॥ कौशाम्बीतः समानीय धवल-श्रेष्ठिनः सूतः । राजश्रेष्ठि-पदे श्रेष्ठे विमलः स्थापितः पुनः ॥९२६॥ पालयन् न्यायमार्गेण राज्यं सौख्यं भुनक्ति सः । नित्यं श्रीसिद्धचक्रस्य पूजां ध्यानं करोति च ॥९२७॥ अजितर्षिणा धर्मदेशनान्ते श्रीपालस्य पूर्वभवः कथितः सम्प्राप्तेऽथावधिज्ञाने शुद्धचारित्रपालनात् । सोऽजितसेनराजर्षिश्चम्पापुर्यां समागतः ॥९२८॥ | परिवारयुतो राजा श्रुत्वा तस्यागमं ततः । नमस्कर्तुं ययौ तत्र भक्ति-विस्मय-नोदितः ॥९२९॥ क्षमा-तल-मिलन्मौलि-जानु-पाणियुगस्ततः । क्षमापालो नमश्चक्रे क्षमापाल-पतिं गुरुम् ॥९३०॥ दृष्ट्वा सुस्थिरनेत्राभ्यां तेनाप्युनत-पाणिना । धर्मलाभाशिषा भूपोऽप्यभ्यनन्द्यत सूरिणा ॥९३१॥ प्रणम्योपविशद्राजा प्रमुच्याऽवग्रहं सुधीः । सूरि पमथोद्दिश्य विदधे धर्मदेशनाम् ॥९३२॥ | चत्वारि परमङ्गानि दुर्लभानि तु देहिनाम् । मानुष्यत्वं श्रुतिः श्रद्धा संयमे च पराक्रमः ॥९३३॥ 盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈累激盟徽墨飄蹤器 १०६ 86600000 ___JainEducation intenS T 2010-05 For Private & Personal Use Only Alujainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146