Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
飄飄飄靈靈驗激激蒙蒙蒙蒙蒙蒙眾 望張張靈靈靈靈靈靈礙
द्रव्यार्चायां तु पूर्णायां भावपूजां करोति सः । तत्रादौ पृथिवीनाथः कुरुते चैत्यवन्दनं ॥१०१५॥ श्रीपालस्य भावपूजाप्रारम्भः स्थित्वा विनय-मुद्रायां बद्धाञ्जलिरभून्नृपः । जिनेन्द्र-सम्मुखं प्राह गम्भीर-स्वरया गिरा ॥१०१६॥ | 'जो धुरि सिरि अरिहंतमूलदृढ-पीढ-पइटिओ । सिद्ध-सूरि-उवज्झाय-साहु-चउसाह-गरिट्ठिओ ॥१०१७॥ दसणनाणचरित्ततवहिं पडिसाहाहिं सुंदरं । तत्तक्खर-सरवग्गलद्धि-गुरुपयदलडंबरुं ॥१०१८॥ दिसिवाल-जक्ख-जक्खिणी( ? )-पमुहसुर-कुसुमेहिं अलंकियो । स सिद्ध-चक्क-गुरुकप्पतरु अम्हह मणवंछिअं दिओ ॥१०१९॥ १. यो धुर्य,यहत्-मूल-दृढपीठ-प्रतिष्ठितः । सिद्धसूर्युपाध्याय-साधु-चतुः-शाखा-गरिष्ठकः ॥१०१७॥ २. दर्शन-ज्ञान-चारित्र-तपोभिः प्रतिशाखाभिः सुंदरः । तत्त्वाक्षर-स्वरवर्ग-लब्धि-गुरुपद-दलाडम्बरः ॥१०१८॥ ३. दिक्पाल-यक्ष-यक्षिणीप्रमुख-सुरकुसुमैरलङ्कृतः । सः सिद्धचक्र-गुरुकल्पतरुः अस्मभ्यं मनोवाञ्चितं ददातु ॥१०१९॥
___JainEducation Intem
44w.jainelibrary.ory.
For Private & Personal Use Only
/2010-05

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146