SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपालमयणामृत यतः कार्यं कारण-सदृक्षं लोके भवति निश्चितम् । सहकार-द्रुमान्निम्ब-फलं स्यान्नैव कर्हिचित् ॥९४२॥ | श्रूयतामथ हे राजन् शुभाशुभस्य कारणम् । दुःखं पापात्सुखं पुण्यात्सिद्धान्तोऽस्ति सनातनः ॥९४३॥ श्रीकान्तनृपेण मुनिर्विराधितस्तेन कुष्ठित्वं समुद्रे मज्जन डुम्बत्त्वप्रापणं च | पुरा हिरण्यपुर्यासीत् श्रीकान्ताभिध-भूपतिः । समाधानकरी चित्ते कथां श्रुणु नराधिप ! ॥९४४॥ श्रीमतिः पट्टराश्यस्ति श्रीतुल्या तस्य निर्मला । शुभा सम्यक्त्वशीला सा जिनधर्मैक-तत्परा ॥९४५॥ पापद्धिनिरतश्चाभूद् राजा संसर्ग-दोषतः । साऽन्यदा मधुरैर्वाक्यैः स्वपति प्रत्यबोधयत् ॥९४६॥ सैनिकैश्च हयारूढैः भीषणैः शस्त्र-पाणिभिः । जीवा नरैः प्रहन्यन्तेऽनाचारः क्षत्रियस्य सः ॥९४७॥ । दीना वराका निर्दोषा जीवा: वृथैव मार्यन्ते । तव हा कीदृशी नीति ाय-मार्गेऽपि निन्दिता ॥९४८॥ परप्राणान् निहत्यात्र स्वप्राणं पोषयन्ति ये । ते दुष्टाः स्वल्प-घस्त्रैःहा निजं नन्ति हि निश्चितम् ॥९४९॥ १. घस्त्रैः दिनैः । 那靈靈靈靈靈靈靈飄飄飄飄盤靈器靈靈靈靈靈靈靈靈靈體强网 强强强螺蒙蒙驗 Jain Education Intel 2010_05 For Private & Personal use only Jww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy