Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपाल - मयणामृत
Jain Education Inter
अहो ! हार- प्रभावेण कुण्डल - काञ्चनाभिधौ । श्रीपालः प्राप्तवान्पूरौ कृतं तत्रापि विस्मयम् ॥८२५ ॥ जीविता तिलका तेन मातृ-मन्दिर सङ्गम । एवं प्रभाव - चत्वारः देवदत्तं तु नाफलम् ॥८२६॥ (युग्मम्)
मातृ-वध्वोः संवादः
सद्वारे रहः स्थित्वा श्रीपालेशः शृणोति सः । वधूं प्रतीदृशं तावज्जल्पति कमलप्रभा ॥८२७॥ नगरी पर-चक्रेण वेष्टिताऽस्ति हि सर्वतः । लोकाश्च व्याकुलीभूताः हा ! हा ! किं किं भविष्यति ॥८२८॥ देशान्तरे गते वत्से वत्से ! जातेऽपि वत्सरे । अद्यापि तव भर्तु र्हि कापि शुद्धि र्न लभ्यते ॥८२९॥ मदना वक्ति हे मातः ! किमपि त्वं बिभेहि मा । यस्मान्नवपद - ध्यानात् स्युर्भयानि कदापि न ||८३०॥ शुभ भावो ममोत्पन्नः पूजयन्त्याः जिनेश्वरम् । देहे न माति हर्षोऽपि रोमाञ्चोऽपि प्रतिक्षणम् ||८३१॥ तथा स्फुरति मे वाम - लोचनञ्च पयोधरः । मन्येऽहं तेन मातस्ते पुत्रोऽद्यैव मिलिष्यति ॥ ८३२॥
2010 05
For Private & Personal Use Only
但有得有
काव्यम्
९४
ww.jainelibrary.org

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146