SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत Jain Education Inter अहो ! हार- प्रभावेण कुण्डल - काञ्चनाभिधौ । श्रीपालः प्राप्तवान्पूरौ कृतं तत्रापि विस्मयम् ॥८२५ ॥ जीविता तिलका तेन मातृ-मन्दिर सङ्गम । एवं प्रभाव - चत्वारः देवदत्तं तु नाफलम् ॥८२६॥ (युग्मम्) मातृ-वध्वोः संवादः सद्वारे रहः स्थित्वा श्रीपालेशः शृणोति सः । वधूं प्रतीदृशं तावज्जल्पति कमलप्रभा ॥८२७॥ नगरी पर-चक्रेण वेष्टिताऽस्ति हि सर्वतः । लोकाश्च व्याकुलीभूताः हा ! हा ! किं किं भविष्यति ॥८२८॥ देशान्तरे गते वत्से वत्से ! जातेऽपि वत्सरे । अद्यापि तव भर्तु र्हि कापि शुद्धि र्न लभ्यते ॥८२९॥ मदना वक्ति हे मातः ! किमपि त्वं बिभेहि मा । यस्मान्नवपद - ध्यानात् स्युर्भयानि कदापि न ||८३०॥ शुभ भावो ममोत्पन्नः पूजयन्त्याः जिनेश्वरम् । देहे न माति हर्षोऽपि रोमाञ्चोऽपि प्रतिक्षणम् ||८३१॥ तथा स्फुरति मे वाम - लोचनञ्च पयोधरः । मन्येऽहं तेन मातस्ते पुत्रोऽद्यैव मिलिष्यति ॥ ८३२॥ 2010 05 For Private & Personal Use Only 但有得有 काव्यम् ९४ ww.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy