________________
काव्यम्
श्रीपालमयणामृत
靈器靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈跟靈靈靈爆强网
कुमारणोज्जीविता कन्या राज्ञा विवाहिता कथयित्वाऽथ तद्वृत्तं महासेनः पिता सुधीः । स्वपुत्री दत्तवान् तस्मै कुमाराय रसेश्वरः ॥८१७॥ एवमष्ट-प्रियायुक्तः स्वमातुर्नति-तत्परः । मदन-सुन्दरी-संग-समुत्सुकमना हि सः ॥८१८॥ वधू-वरूथिनीयुक्तः प्रयाति मालवं प्रति । देशान् जित्वा महाराष्ट्र-सौराष्ट्र-लाटकान् पथि ॥८१९॥ वर्धितवारिकुल्या'वत् स्वबलौघ-विवर्धितः । एवं श्रीपाल-भूपेन्द्रः प्राप्तवान् मालवान् क्रमात् ॥८२०॥ पर-चक्रागमं श्रुत्वा मालवेन्द्रश्चराननात् । घृत-धान्यादि सङ्गृह्य बलानि स्वानि सज्जति ॥८२१॥ नृपादेशेन रक्ष्यन्ते गोपुराण्यपि सर्वतः । धावमानै जनै भीत्या जातः कोलाहलः पुरे ॥८२२॥ ततः श्रीपाल-सैन्येन दुर्गस्तु परिवेष्टितः । आद्यो जम्बूद्वीपो वृत्तो लवणोदधिना यथा ॥८२३॥ एवमावासिते सैन्ये स्वयं यामे निशादिमे । श्रीपालो व्योम-मार्गेण प्राप्तवान् मातृ-मन्दिरम् ॥८२४॥ १. वरूथिनी = सैन्यम् । २. कुल्या = नदी ।
盟飄飄飄飄飄飄飄飄飄靈飄飄盟飄飄盪盪盤盤靈靈靈靈靈盟网
ARTwiainelibrary.org
Jain Education in
2010/05
For Private & Personal Use Only