________________
काव्यम्
श्रीपालमयणामृत
盤盤靈靈靈飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈
श्रीपालस्य मात्रा प्रियया च सह मिलनम् श्रुत्वा तद्वचनं वक्ति कमला नन्दिता तदा । सुलक्षणास्ति ते जिह्वा भवत्वैवं सुखावहम् ॥८३३॥ तावत् श्रीपाल-राजोऽपि प्रियाम्बामिलनोत्सुकः । स्थापयित्वा करं द्वारे उद्घाटयेति जल्पति ॥८३४॥
संज्ञाय तद्वचः शीघ्रं कमला वक्ति हर्षिता । वचनं मम पुत्रस्य श्रूयते श्रृणु हे सुते ! ॥८३५॥ | तत उद्घाटिते द्वारे श्रीपालो वन्दते तदा । मातुः पाद-युगं प्रेम्णा सम्भाषयति सुन्दरीम् ॥८३६॥ जननी स्कन्धमारोप्य स्वहस्ते दयितां पुनः । श्रीपालेशः स्वमावासं प्राप्तो हार-प्रभावतः ॥८३७॥ भद्रासन-निषण्णां तां 'जनि वक्ति प्रणम्य च । मातस्तव प्रसादेन फलं प्राप्तं तु पश्य मे ॥८३८॥ स्नुषा अष्टापि ताः श्वश्र्वाः पादौ नमन्ति भावतः । वक्ति मदनमञ्जूषा ताभ्यां सर्वाऽपि सा कथा ॥८३९॥ | पुनस्ताभ्यो नवभ्योऽपि श्रीपालः प्रददाति सः । एकैकं नाटकं दिव्यं वस्त्रविभूषणानि च ॥८४०॥
ततश्च मदना पृष्टाऽऽनयामि पितरं कथं । कया रीत्या, तयोक्तं तु स्कन्धे धृत्वा कुठारकम् ॥८४१॥ | १. जनि = जननी ।
毁飄飄飄飄飄飄飄飄盪盪蒙蒙蒙蒙靈靈靈靈靈靈靈靈靈靈驗
NRN.jainelibrary.org
Jain Education Inter
?
For Private & Personal Use Only
201005