Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपाल- सुरायै दत्तवान्पालः पतिं राज्य-धनैः सह । धर्म-कर्म-फलं दृष्ट्वा प्राप्तौ सदर्शनं च तौ ॥८७२॥ मयणामृत-38
सेव्यतेऽथ नीरोगैश्च तत्सप्तशतकुष्ठिभिः । मदनावचनात् नित्यं श्रीश्रीपालनरेश्वरः ॥८७३॥ भूपेश्वरोपि तान् सर्वान् राज्ञः लघून्करोति च । भानि भान्ति रजन्यां खेऽभितो हि रजनीकरम् ॥८७४॥ मतिसागरमाहूय सादरं दत्तवान्नृपः । मन्त्रि-मुद्रां पुनस्तस्मै निष्ठावान् पूज्यते यतः ॥८७५॥ | अथान्यस्मिन्दिने मन्त्री व्यजिज्ञपयत् नरेश्वरम् । वयसानुभवै वृद्धो रहसि मन्त्रणालये ॥८७६॥ पितृराज्यप्राप्तेः इच्छा बाल्येऽपि स्थापिते त्वयि पितृस्थाने तदा प्रभो । त्वं येनोत्थापितो राज्यात् तस्यारित्वे न संशयः ॥८७७॥ | सति सामर्थ्ययोगेऽपि पितृराज्यं न गृह्यते । हास्यास्पदं स लोके स्यात् ततो राष्ट्र विमोचय ॥८७८॥
अनुभव-कषैस्तीक्ष्णात्प्रधानवचनादनु । श्रीपालपृथिवीशोऽपि प्रभणत्यथ तं प्रति ॥८७९॥ यत्सामादिचतुष्केन तदुपायो विधीयते । शाम्यति सितया पित्तं क्षारौषध्या तदा कृतम् ॥८८०॥
毁飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄線
繳飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈驗體驗激發飄飄飄
2010-05
___JainEducation InteRR
188
For Private & Personal Use Only

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146