SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपाल- सुरायै दत्तवान्पालः पतिं राज्य-धनैः सह । धर्म-कर्म-फलं दृष्ट्वा प्राप्तौ सदर्शनं च तौ ॥८७२॥ मयणामृत-38 सेव्यतेऽथ नीरोगैश्च तत्सप्तशतकुष्ठिभिः । मदनावचनात् नित्यं श्रीश्रीपालनरेश्वरः ॥८७३॥ भूपेश्वरोपि तान् सर्वान् राज्ञः लघून्करोति च । भानि भान्ति रजन्यां खेऽभितो हि रजनीकरम् ॥८७४॥ मतिसागरमाहूय सादरं दत्तवान्नृपः । मन्त्रि-मुद्रां पुनस्तस्मै निष्ठावान् पूज्यते यतः ॥८७५॥ | अथान्यस्मिन्दिने मन्त्री व्यजिज्ञपयत् नरेश्वरम् । वयसानुभवै वृद्धो रहसि मन्त्रणालये ॥८७६॥ पितृराज्यप्राप्तेः इच्छा बाल्येऽपि स्थापिते त्वयि पितृस्थाने तदा प्रभो । त्वं येनोत्थापितो राज्यात् तस्यारित्वे न संशयः ॥८७७॥ | सति सामर्थ्ययोगेऽपि पितृराज्यं न गृह्यते । हास्यास्पदं स लोके स्यात् ततो राष्ट्र विमोचय ॥८७८॥ अनुभव-कषैस्तीक्ष्णात्प्रधानवचनादनु । श्रीपालपृथिवीशोऽपि प्रभणत्यथ तं प्रति ॥८७९॥ यत्सामादिचतुष्केन तदुपायो विधीयते । शाम्यति सितया पित्तं क्षारौषध्या तदा कृतम् ॥८८०॥ 毁飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄飄線 繳飄飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈驗體驗激發飄飄飄 2010-05 ___JainEducation InteRR 188 For Private & Personal Use Only
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy