SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीपाल- काव्यम् मयणामृत 孤飄飄飄飄飄飄飄飄飄飄飄飄飄靈 मिलिते स्वजने चैवं हर्षोत्कर्षं ततो गतः । नाट्यं कर्तुं तदा शीघ्रं श्रीपालेशः समादिशत् ॥८५१॥ उत्सवे डीम्बमध्यात् सुरसुन्दरी प्राप्ता | आद्यनाटक-वृन्देऽथ प्रोत्थितेऽपि प्रनर्तकी । नोत्तिष्ठति बहूक्ताऽपि सा तु कैरपि लज्जिता ॥८५२॥ । नृत्य-धर्मे ! कथं नृत्ये लज्जा तव क्षणे पले । “त्यक्त-धर्मा भवेत्सर्वे विश्वेऽनर्थो महाँस्तदा" । नितान्तं' प्रेरणातोऽन्यैः सा समुत्थापिता तदा । सविषादं निरुत्साहं पठितं दोहकं तया ॥८५३॥ | किहां मालव किहां शंखपुर किहां बब्बर किहां नट्ट । सुरसुन्दरी नच्चावियइ दइविहि दलवि भरट्ट ॥८५४॥ श्रुत्वेति वचनस्तस्याः सर्वेऽपि चिन्तयन्ति ते । हा ! सुरसुन्दरी नूनं कुत एषा समागता ॥८५५॥ मातृकण्ठे विलग्ना सा भये मर्कट-पुत्रवद् । पपाताश्रूणि नेत्राभ्यां बाढं रुरोद बालवत् ॥८५६॥ १. अत्यंत । २. व मालव देशः (यत्र जन्माभूत्) व शङ्खपुरी (यत्र परिणायिता) व बब्बर देशः (यत्र विक्रीता) व नृत्यं (लोकानामग्रे नृत्यकरणं) ? दैवेन (मदृति =) गर्वं दलयित्वा सुरसुन्दरी नृत्यते ॥८५४॥ 飄飄飄飄飄飄飄飄飄盪盪飄飄欧盟靈靈靈靈靈靈靈靈器 X _JainEducation Inte w.jainelibrary.org For Private & Personal Use Only 201005
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy