Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
盟飄飄飄飄飄飄飄飄飄飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈
(उपजाति)
इच्छाकृतिकॊमगतिः कलासु प्रौढिर्जयः सर्व-विषापहारः ।
कण्ठस्थितो यत्र भवत्यवश्यं कुमार ! हारं तमिमं गृहाण ॥७००॥ संभाष्यैवं कुमारस्य कण्ठे हारं निवेश्य च । जगाम विमलो देवस्तिरोभूय प्रदीपवत् ॥७०१॥ हारानुभावतः सोऽपि सम्प्राप्तः कुण्डलं पुरम् । ययौ च पाठशालायां विरच्य' वामनं वपुः ॥७०२॥ | उपाध्यायमुवाचैवं गुरो ममापि पाठय । श्रुत्वा सर्वेऽपि तद्वाणी प्राहसन् राजसूनवः ॥७०३॥ | हीनकुलमिति ध्यात्वाऽपाठ्यन्नहि पाठकः । यतोऽहं राजपुत्राणां पाठक इति पूजितः ॥७०४॥
न प्राप्यापि गरो विद्यां वामनो खिन्नमानसः । असिरत्नं महददत्वा वशीकरोति वाचकम् ॥७०५॥
靈靈靈靈靈靈靈靈靈靈靈靈飄飄靈靈靈激發靈靈綴飄飄飄飄盟
यतः
जनः को न वशं याति मुखे पिण्डेन पूरिते । मृदङ्गो मुख-लेपेन करोति मधुरं ध्वनिम् ॥७०६॥ १. वि + रच् (ग.१)।
Sery.org
Jain Education Interi
|2010_05
For Private Personal use only

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146