Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 98
________________ काव्यमा श्रीपालमयणामृत 靈靈靈靈靈靈靈靈靈靈靈靈號 श्रीपालेन कृतं समस्या-पूरणं श्रृंगारसुंदर्याः सार्धं विवाहश्च | कुमारोऽपि विचिन्त्येति वक्ति सान्यमुखेन ताम् । समस्यां पूरयिष्यामि पुत्रिकास्येन तां खलु ॥७६८॥ उत्थायासनतस्तेन स्तम्भ-पाञ्चालिका-शिरः । संस्पृष्टं निजहस्तेन निर्गता वाक् च तन्मुखात् ॥७६९॥ 'अरिहंताई-नवपय नियमणु धरई जु कोई । निच्छइ तसु नरसेहर ! मणुवंछियफलं होई ॥७७०॥ ततो विचक्षणा वक्ति “अवर म झंखहु आला" । कुमारः पुत्रिकास्येन पूरयति यथा हि ताम् ॥७७१॥ अरिहंत-देव सुसाधु-गुरुधम्म तु दया विसाला । मंतुत्तम-नवकार पर अवरमझंखहु आला ॥७७२॥ प्रगुणापि तदाकर्ण्य "करिसफल अप्पाणु" । दत्तवती समस्यां च सोऽपि प्राह तथैव हि ॥७७३॥ | आराहिय धुरिदेव-गुरु देहि सुपत्तिहिं दाणु । तव संजम उवयार करि करि सफलउ अप्पाणु ॥७७४॥ | १. अर्हदादि नव-पदानि निजमनसि धरति यः कोऽपि । निश्चयेन तस्य नरशेखर ! मनोवाञ्छितं फलं भवति ॥७७०॥ २. अर्हन् देव सुसाधु-गुरु धर्मस्तु दयाविशालः । मन्त्रोत्तम-नमस्कारः परः अपरं मा स्पृहय आलः ॥७७२॥ | ३. आराधय धुरि देव-गुरू देहि सुपात्रेभ्यो दानम् । तपः संयमोपकारान् कृत्वा कुरु सफलं आत्मानम् ॥७७४॥ 飄飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈眾認 Jain Education Intel 2010 05 For Private & Personal Use Only AARTw.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146