Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 96
________________ काव्यम् श्रीपाल- प्राह कुब्जो हसित्वाथ यूयं वृता न कन्यया । दौर्भाग्य दग्धदेहा स्व-भाग्याय किं न रुष्यथ ॥७५०॥ मयणामृत B परकान्ताभिलाषाप्तमहाऽघ-शोधन-क्षमा । मेऽसि-धारा तु युष्माकं ग्रीवाऽऽतिथ्येन वर्धताम् ॥७५१॥ कुब्जेन वदता चैवं बलं स्वीयं प्रकाशितम् । दिशो दिशं नृपा नष्टाः हरिणा हरिणा यथा ॥७५२॥ पुष्पवृष्टिः कृता देवै स्तत्पराक्रम रञ्जितैः । तदृष्ट्वा वज्रसेनेन विज्ञप्तः कुब्जको यथा ॥७५३॥ • प्रकाशय निजरूपं दर्शितं हि यथाबलम् । प्रलोक्य मूलरूपं स सानन्दं दत्तवान्सुताम् ॥७५४ B व्यतिविवहतं कन्या स कुमार: महोत्सवैः । विश्वे बहुषु कांक्षिषु किं किं नाप्नोति पुण्यभाग् ॥५५॥ | उपभुक्ते कुमारोऽथ नृपदत्ते निकेतने । स्थित्वा त्रैलोक्यसुन्दर्या सार्धं सर्वोत्तमं सुखम् ॥७५६॥ देवपत्तने श्रृंगारसुंदरीवृत्तांतः | एकदाथ चरः कोऽपि वक्ति प्राप्य सदः प्रभो ! । धारापाल: नरेन्द्रोस्ति नगरे देव-पत्तने ॥७५७॥ • देव्यस्ति गुणमाला च तस्यैव सद्गुणान्विता । उपरि पञ्चपुत्राणां सुता श्रृङ्गारसुन्दरी ॥७५८॥ 燃飄飄飄飄飄飄飄靈靈靈靈靈靈靈綴綴飄飄飄飄飄靈 ८५ divw.jainelibrary.org Jain Education Inte 2010_05 For Private & Personal Use Only

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146