________________
काव्यम्
श्रीपाल- प्राह कुब्जो हसित्वाथ यूयं वृता न कन्यया । दौर्भाग्य दग्धदेहा स्व-भाग्याय किं न रुष्यथ ॥७५०॥ मयणामृत
B परकान्ताभिलाषाप्तमहाऽघ-शोधन-क्षमा । मेऽसि-धारा तु युष्माकं ग्रीवाऽऽतिथ्येन वर्धताम् ॥७५१॥
कुब्जेन वदता चैवं बलं स्वीयं प्रकाशितम् । दिशो दिशं नृपा नष्टाः हरिणा हरिणा यथा ॥७५२॥
पुष्पवृष्टिः कृता देवै स्तत्पराक्रम रञ्जितैः । तदृष्ट्वा वज्रसेनेन विज्ञप्तः कुब्जको यथा ॥७५३॥ • प्रकाशय निजरूपं दर्शितं हि यथाबलम् । प्रलोक्य मूलरूपं स सानन्दं दत्तवान्सुताम् ॥७५४ B व्यतिविवहतं कन्या स कुमार: महोत्सवैः । विश्वे बहुषु कांक्षिषु किं किं नाप्नोति पुण्यभाग् ॥५५॥ | उपभुक्ते कुमारोऽथ नृपदत्ते निकेतने । स्थित्वा त्रैलोक्यसुन्दर्या सार्धं सर्वोत्तमं सुखम् ॥७५६॥
देवपत्तने श्रृंगारसुंदरीवृत्तांतः | एकदाथ चरः कोऽपि वक्ति प्राप्य सदः प्रभो ! । धारापाल: नरेन्द्रोस्ति नगरे देव-पत्तने ॥७५७॥ • देव्यस्ति गुणमाला च तस्यैव सद्गुणान्विता । उपरि पञ्चपुत्राणां सुता श्रृङ्गारसुन्दरी ॥७५८॥
燃飄飄飄飄飄飄飄靈靈靈靈靈靈靈綴綴飄飄飄飄飄靈
८५
divw.jainelibrary.org
Jain Education Inte
2010_05
For Private & Personal Use Only