Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत
盤靈靈靈靈器靈靈靈靈靈靈靈靈靈靈靈激盟
रसार्थं भ्रमरो याति यथाऽऽरामे' सुमान्तरम् । वरार्थं सा कुमारी तु याति नृपान् नृपान्तरम् ॥७४२॥ अखिलेष्वपि भूपेषु वेत्रिणा दर्शितेष्वपि । प्रसन्ना नैव भूता सा मौनमादाय तिष्ठति ॥७४३॥ तदैव शालभञ्जिका-मुखेन हार-देवता । वाण्या मधुरया वक्ति श्रृणोति सैव नेतरे ॥७४४॥ यदि धन्यासि विज्ञासि जानासि च गुणाऽगुणम् । तदैनं कुब्जकाकारं वत्से ! वृणु नरोत्तमम् ॥७४५। संश्रुत्यैवं कुमारी सा कुब्जकं प्रवृणोति तम् । तत्कण्ठे पुष्पमालाञ्च प्रक्षिप्य मुमुदे भृशम् ॥७४६॥ त्रैलोक्यसुंदरीवृतेन कुब्जीभूतश्रीपालेन नृपाः जिताः समीक्ष्य वृत-कुब्जां तां नृपाः सर्वे वदन्ति तं । रे कुब्ज ! मुञ्च मालां त्वमात्मनो मृत्युदायिनीम् ॥७४७॥
यद्यपि सातिमुग्धास्ति जानाति न गुणागुणम् । कन्यारत्नं तु कुब्जायाऽऽस्माभिर्देयं कदापि न ॥७४८॥ | तत् शीघ्रं त्यज मालां त्वं वदन्त्युदायुधा नृपाः । चेन्नेति करवालस्ते गलनालं लविष्यति ॥७४९॥
飄飄飄靈靈靈靈飄飄盟靈綴飄飄靈靈靈靈綴飄飄飄飄靈飄飄
१. वेले = आरामे ।
Jain Education Internet | 2010_05
For Private & Personal use only
X
ainelibrary.org

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146