Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपाल- अपनिद्रे ततो लोके दृष्ट्वाश्चर्यं कुमारिका । "पूर्णा मम प्रतिज्ञेति" वृणुते तं कुमारकम् ॥७२४॥ मयणामृत
• राजाद्याश्चिन्तयामासु र्यावद् हा वामनोवृतः । श्रीपालस्स्वरूपं दिव्यं दर्शयति मनोरमम् ॥७२५॥
सन्तुष्टस्तेन भूपोऽपि स्वपुत्री दत्तवाँस्तथा । रत्नस्वर्ण-युतं गेहं ददाति कर-मोचने ॥७२६॥ श्रीपालस्तत्रसंस्थाय सुखंभुक्ते स्वपुण्यतः समेतो गुणसुन्दर्या यथेच्छममरोपमः ॥७२७॥ | कुमारणाथ संपृष्टो पान्थो वक्ति तथाऽन्यदा । यदाश्चर्यं मया दृष्टं पुरुषोत्तम तच्छृणु ॥७२८॥ काञ्चनपुरे त्रैलोक्यसुंदरी वृत्तान्तः श्रीकाञ्चनपुरे राजा वज्रसेनोऽस्ति तस्य च । देवी काञ्चन-मालास्ति पुत्री त्रैलोक्य-सुन्दरी ॥७२९॥ तस्या योग्य वरार्थं यत्स्वयंवरणमण्डपम् । नृपेण रचितं तत्र विशालञ्च मनोहरम् ॥७३०॥ | तत्र निमन्त्रिताः सन्ति बहु सङ्ख्यानृपेश्वरा । नभः' श्वेत-द्वितीयायां कल्येऽस्ति तन्मुहूर्तकम् ॥७३१॥
盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙眾飄飄飄
१. नभस् = श्रावणः (मास)।
Jain Education Intern
|2010.05
For Private & Personal use only
ENGainelibrary.org

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146