Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 97
________________ काव्यम् श्रीपालमयणामृत-18 跟眾望望望望望缓激盪盤靈靈靈靈靈盟盟强强强强强强靈望 जिनधर्मे सदाऽऽरक्ता कलारूप-गुणैर्भूता । श्रृङ्गारभृत् त्रिलोकस्य रत्न-भूषण-विग्रहा ॥७५९॥ सखीभिः पञ्चभि वृता क्रमात्ताः सन्ति नामतः । प्रगुणा-निपुणा-दक्षा-पण्डिता च विचक्षणा ॥७६०॥ तासामग्रेऽथ सा वक्ति संश्रूयतां वरो मम । जिनधर्मस्य मर्मज्ञो भावि नाऽन्योऽस्ति कश्चन ॥७६१॥ | संश्रुत्य तन्मनोभावं तदने पण्डिताऽवदत् । अन्यस्यानुक्तभावस्तु कवित्वेन सुलक्ष्यते ॥७६२॥ • येन मे चित्तगै र्भावैः समस्या पूरयिष्यते । वरिष्यामि मनुष्यं तमिति तया कृतः पणः ॥७६३॥ • भूपेभ्यः पण्डितेभ्योऽपि साऽद्यापि नैव पूर्यते । श्रुत्वैवं महदाश्चर्य चकिता हि सभाजनाः ॥७६४॥ | धराधरैश्च धीरैर्योऽपूर्णः प्रश्नस्तु कीदृशः । विश्वे कौतूहलं नूनमेतद् दृश्यं मयाञ्जसा' ॥७६५॥ | विमृश्य हारमाहात्म्यात् कुमार एत्य तत्पुरम् । पर्षद्यासनमास्थित्य तां समस्यां प्रपृच्छति ॥७६६॥ क कुमारीसंज्ञिता तत्र समस्यां वक्ति पण्डिता । समस्या-पदमाद्यं यद् "मणुवंछिय-फलं होई" ॥७६७॥ १. अञ्जसा = सत्वरम् । 望望露激靈靈靈靈飄飄飄飄飄飄飄飄飄飄强靈靈靈靈靈靈靈器 ___JainEducation inmarad 2010_05 For Private & Personal use only Alww.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146