SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपाल- अपनिद्रे ततो लोके दृष्ट्वाश्चर्यं कुमारिका । "पूर्णा मम प्रतिज्ञेति" वृणुते तं कुमारकम् ॥७२४॥ मयणामृत • राजाद्याश्चिन्तयामासु र्यावद् हा वामनोवृतः । श्रीपालस्स्वरूपं दिव्यं दर्शयति मनोरमम् ॥७२५॥ सन्तुष्टस्तेन भूपोऽपि स्वपुत्री दत्तवाँस्तथा । रत्नस्वर्ण-युतं गेहं ददाति कर-मोचने ॥७२६॥ श्रीपालस्तत्रसंस्थाय सुखंभुक्ते स्वपुण्यतः समेतो गुणसुन्दर्या यथेच्छममरोपमः ॥७२७॥ | कुमारणाथ संपृष्टो पान्थो वक्ति तथाऽन्यदा । यदाश्चर्यं मया दृष्टं पुरुषोत्तम तच्छृणु ॥७२८॥ काञ्चनपुरे त्रैलोक्यसुंदरी वृत्तान्तः श्रीकाञ्चनपुरे राजा वज्रसेनोऽस्ति तस्य च । देवी काञ्चन-मालास्ति पुत्री त्रैलोक्य-सुन्दरी ॥७२९॥ तस्या योग्य वरार्थं यत्स्वयंवरणमण्डपम् । नृपेण रचितं तत्र विशालञ्च मनोहरम् ॥७३०॥ | तत्र निमन्त्रिताः सन्ति बहु सङ्ख्यानृपेश्वरा । नभः' श्वेत-द्वितीयायां कल्येऽस्ति तन्मुहूर्तकम् ॥७३१॥ 盟靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈 飄飄飄靈靈靈靈靈靈靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙眾飄飄飄 १. नभस् = श्रावणः (मास)। Jain Education Intern |2010.05 For Private & Personal use only ENGainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy